ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 65.

Atirekappamāṇena. Imaṃ gāthaṃ abhāsīti kuppito esa amhākanti maññamānā
abhāsi.
        Na paṭiggaṇhātīti na khamati nādhivāseti. Kopantaroti abbhantare
uppannakodho. 1- Dosagarūti dosaṃ garuṃ katvā ādāya viharanto. Sa veraṃ
paṭimuccatīti so evarūpo gaṇḍikaṃ paṭimuccanto viya taṃ veraṃ attani paṭimuccati
ṭhapeti, na paṭinissajjatīti attho. Accayo ce na vijjethāti sace accāyikakammaṃ
na bhaveyya. No cīdha apahataṃ siyāti yadi aparādho nāma na bhaveyya. Kenīdha
kusalo siyāti yadi verāni na sammeyyuṃ, kena kāraṇena kusalo bhaveyya.
        Kassaccayāti gāthāya 2- kassa atikkamo natthi, kassa aparādho natthi, ko
sammohaṃ nāpajjati, ko niccameva paṇḍito nāmāti attho. Imaṃ kira gāthaṃ
bhaṇāpanatthaṃ bhagavato sitapātukammaṃ. Tasmā idāni devatānaṃ buddhabalaṃ dīpetvā
khamissāmīti tathāgatassa buddhassātiādimāha. Tattha tathāgatassāti tathā āgatoti
tathāgatotievamādīhi kāraṇehi tathāgatassa. Buddhassāti catunnaṃ saccānaṃ
buddhattādīhi kāraṇehi vimokkhantikapaṇṇattivasena evaṃ laddhanāmassa. Accayaṃ
desayantīnanti yaṃ vuttaṃ tumehahi "accayaṃ desayantīnaṃ .pe. Sa veraṃ paṭimuccatī"ti,
taṃ sādhu vuttaṃ, ahaṃ pana taṃ veraṃ nābhinandāmi na patthayāmīti attho.
Paṭiggaṇhāmi voccayanti tumhākaṃ aparādhaṃ khamāmīti. Pañcamaṃ.
                         6. Saddhāsuttavaṇṇanā
      [36] Chaṭṭhe saddhā dutiyā purisassa hotīti purisassa devaloke
manussaloke ceva nibbānañca gacchantassa saddhā dutiyā hoti, sahāyakiccaṃ
sādheti. No ce assaddhiyaṃ avatiṭṭhatīti yadi assaddhiyaṃ na tiṭṭhati. Yasoti
parivāro. Kittīti vaṇṇabhaṇanaṃ. Tatvassa hotīti tato assa hoti. Nānupatanti
saṅgāti rāgasaṅgādayo pañca saṅgā na anupatanti. Pamādamanuyuñjantīti ye
pamādaṃ karonti nibbattenti, te taṃ anuyuñjanti nāma. Dhanaṃ seṭṭhaṃva
rakkhatīti muttāmaṇisārādiuttamadhanaṃ viya rakkhati. Jhāyantoti lakkhaṇūpanijjhānena ca
@Footnote: 1 cha.Ma., i. uppannakopo           2 ka. vācāya



The Pali Atthakatha in Roman Character Volume 11 Page 65. http://84000.org/tipitaka/read/attha_page.php?book=11&page=65&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=1703&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=1703&pagebreak=1#p65


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]