ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 63.

Ceva atthacarā ca narānaṃ, thero pana dasabalaṃ sandhāyevamāha. Ye taṃ namassanti
pasaṃsiyā teti yadi tathā vimuttaṃ devamanussā namassanti, atha ye taṃ bhagavantaṃ
kāyena vā vācāya vā anupaṭipattiyā vā namassanti, te kiṃ pasaṃsiyā, udāhu
apasaṃsiyāti. Bhikkhūti mogharājattheraṃ ālapati. Aññāya dhammanti catusaccadhammaṃ
jānitvā. Saṅagātītā 1- tepi bhavantīti ye taṃ kāyena vācāya vā anupaṭipattiyā
vā namassanti, te catusaccadhammaṃ aññāya vicikicchaṃ pahāya saṅgātītāpi 1- honti,
pasaṃsiyāpi hontīti. Catutthaṃ.
                       5. Ujjhānasaññisuttavaṇṇanā
       [35] Pañcame ujjhānasaññikāti ujjhānasaññīdevaloko nāma pāṭiyekko
natthi, imā pana devatā tathāgatassa catupaccayaparibhogaṃ nissāya ujjhāyamānā āgatā.
Tāsaṃ kira evaṃ ahosi:- "samaṇo gotamo bhikkhūnaṃ paṃsukūlacīvarapiṇḍiyāloparukkhamūla-
senāsanapūtimuttabhesajjehi santosasseva pariyantakāritaṃ vaṇṇeti, sayaṃ
cinapaṭadukulakhomādīni 2- paṇītacīvarāni dhāreti, rājārahaṃ uttamabhojanaṃ bhuñjati,
devavimānakappāya gandhakuṭiyā varasayane sayati, sappinavanītādīni bhesajjāni paṭisevati,
divasaṃ mahājanassa dhammaṃ deseti, vacanamassa aññato 3- gacchati, kiriyaṃ aññato"ti
ujjhāyamānā āgamiṃsu. Tena tāsaṃ dhammasaṅgāhakattherehi "ujjhānasaññikā"ti
nāmaṃ gahitaṃ.
       Aññathā santanti aññenākārena bhūtaṃ. Nikaccāti nikatiyā vañcanāya,
vañcetvāti 4- attho. Kitavassevāti kitavo vuccati sākuṇiko. So hi agumbe
vasamāno sākhāpaṇṇādipaṭicchādanena gumbavaṇṇaṃ dassetvā upagate moratittirādayo
sakuṇe māretvā dārabharaṇaṃ karoti. Iti tassa kitavassa imāya vañcanāya evaṃ
vañcetvā sakuṇamaṃsabhojanaṃ viya kuhakassāpi paṃsukūlena attānaṃ paṭicchādetvā
kathāchekatāya mahājanaṃ vañcetvā khādamānassa vicarato. Bhuttaṃ theyyena tassa
tanti sabbopi tassa catupaccayaparibhogo theyyena paribhutto nāma hotīti devatā
bhagavantaṃ sandhāya vadati. Parijānanti paṇḍitāti ayaṃ kārako vā akārako vāti
@Footnote: 1-1 cha.Ma. saṅgātigā  2 cha.Ma., i. pattuṇdukūlakhomādīni  3 Ma. amuto
@4 cha.Ma. vañcetvā vāti.



The Pali Atthakatha in Roman Character Volume 11 Page 63. http://84000.org/tipitaka/read/attha_page.php?book=11&page=63&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=1649&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=1649&pagebreak=1#p63


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]