ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 59.

Yāgopi sahassayāgo, so etesaṃ atthīti sahassayāgino, tesaṃ sahassayāgīnaṃ. Etena
dasannaṃ vā bhikkhukoṭīnaṃ dasannaṃ vā kahāpaṇakoṭīnaṃ piṇḍapāto dassito hoti.
Ye ettakaṃ dadanti, te kalaṃpi nāgghanti 1- tathāvidhassāti āha. Yvāyaṃ samuñjakaṃ
carantopi dhammaṃ carati, dāraṃ posentopi, appakasmiṃ dadantopi, tathāvidhassa
ete sahassayāgino kalaṃpi nāgghanti yantena daliddena ekapaṭivīsakamattampi
salākabhattamattaṃpi vā dinnaṃ, tassa dānassa sabbesaṃpi tesaṃ 2-  dānāni kalaṃ
nāgghanti. 2- Kalaṃ nāma soḷasabhāgopi satabhāgopi sahassabhāgopi. Idha satabhāgo
gahito. Yaṃ tena dānaṃ dinnaṃ, tasmiṃ satadhā vibhatte itaresaṃ dasakoṭisahassadānaṃ
tato ekakoṭṭhāsampi nāgghatīti āha.
     Evaṃ tathāgate dānassa agghaṃ karonte samīpe ṭhitā devatā cintesi
"evaṃ bhagavā mahādānaṃ pādena pavaṭṭetvā ratanasatike viya narake pakkhipanto
idaṃ evaṃ paritakkaṃ dānaṃ candamaṇḍale paharanto 3- viya pakkhipati, 4- kathaṃ nu kho
etaṃ mahapphalataran"ti 5- jānanatthaṃ gāthāya ajjhabhāsi. Tattha kenāti kena kāraṇena.
Mahaggatoti mahattaṃ gato, vipulassevetaṃ 6- vevacanaṃ. Samena dinnassāti samena dinnassa
dānassa. Athassā bhagavā dānaṃ vibhajitvā dassento dadanti heketiādimāha.
Tattha visame niviṭṭhāti visame kāyavacīmanokamme patiṭṭhitā hutvā. Ghatvāti 7-
pothetvā. Vadhitvāti māretvā. Socayitvāti paraṃ sokasamappitaṃ katvā. Assumukhāti
assumukhasammissā. Paraṃ rodāpetvā dinnadānaṃ hi assumukhadānanti vuccati.
Sadaṇḍāti daṇḍena tajjetvā paharitvā dinnadakkhiṇā sadaṇḍāti vuccati.
Evanti nāhaṃ sammāsambuddhatāya mahādānaṃ gahetvā appaphalaṃ nāma kātuṃ sakkomi
parittadānaṃ vā mahapphalaṃ nāma. Idaṃ pana mahādānaṃ attano uppattiyā
aparisuddhatāya evaṃ appaphalaṃ nāma hoti, itaraṃ parittadānaṃ attano uppattiyā
parisuddhatāya evaṃ mahapphalaṃ nāmāti imamatthaṃ dassento evantiādimāhāti. Dutiyaṃ.
@Footnote: 1 cha.Ma. nagghanti evamuparipi  2-2 cha.Ma., i. dānaṃ kalaṃ nagghagīti  3 Ma. pasāranto
@4 cha.Ma. ukkhipati.  5 Sī. mahagghataranti  6 cha.Ma. vipulassetaṃ  7 cha.Ma., i. chetvā



The Pali Atthakatha in Roman Character Volume 11 Page 59. http://84000.org/tipitaka/read/attha_page.php?book=11&page=59&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=1543&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=1543&pagebreak=1#p59


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]