ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 57.

                Saccavādī adhimutto              yaṃ disvā na nivāraye
                adhimuttassa suciṇṇena             saccavādissa bhikkhuno.
                Sabbeva abhayaṃ pattā             sotthiṃ gacchantu ñātayoti.
       Evaṃ te corehi vissajjitā gantvā adhimuttaṃ āhaṃsu:-
               "tava tāta suciṇṇena              saccavādissa bhikkhuno
                sabbeva abhayaṃ pattā             sotthipaccāgamāmhase"ti. 1-
          Te 2- pañcasatā corā pasādaṃ āpajjitvā adhimuttassa sāmaṇerassa
santike pabbajiṃsu. So te ādāya upajjhāyassa santikaṃ gantvā paṭhamaṃ attanā
upasampanno pacchā te pañcasate attano antevāsike katvā upasampādesi.
Te adhimuttattherassa ovāde ṭhitā sabbe aggaphalaṃ arahattaṃ pāpuṇiṃsu. Imamatthaṃ
gahetvā devatā "sataṃ  saddhammamaññāya, ñātimajjhe virocatī"ti āha.
          Sātatanti satataṃ sukhaṃ vā ciraṃ sukhaṃ vā 3- tiṭṭhantīti vadati. Sabbāsaṃ voti
sabbāsaṃ tumhākaṃ. Pariyāyenāti kāraṇena. Sabbadukkhā pamuccatīti na kevalaṃ
seyyova hoti, na ca kevalaṃ paññaṃ labhati, sokamajjhe na socati, ñātimajjhe
virocati, sugatiyaṃ nibbattati, ciraṃ sukhaṃ tiṭṭhati, sakalasmā pana vaṭṭadukkhāpi
pamuccatīti. Paṭhamaṃ.
                         2. Maccharisuttavaṇṇanā
       [32] Dutiye maccherā ca pamādā cāti attasampattinigūhanalakkhaṇena
maccherena ceva sativippavāsalakkhaṇena pamādena ca. Ekacco hi "imaṃ 4- me
dentassa parikkhayaṃ gamissati, mayhaṃ vā gharamānusakānaṃ vā na bhavissatī"ti
macchariyena 5- dānaṃ na deti. Ekacco khiḍḍādipasutattā "dānaṃ dātabban"ti
cittampi na uppādeti. Evaṃ dānaṃ na dīyatīti evametaṃ yasadāyakaṃ siridāyakaṃ
sampattidāyakaṃ sukhadāyakaṃ dānaṃ nāma na dīyatītiādinā kāraṇaṃ kathesi. Puññaṃ
ākaṅkhamānenāti pubbacetanādibhedaṃ puññaṃ icchamānena. Deyyaṃ hoti vijānatāti
atthi dānassa phalanti jānantena dātabbamevāti vadati.
@Footnote: 1 cha.Ma. sotthiṃ paccāgamamhaseti, i. sotthiṃ paccāgamāmhaseti   2 cha.Ma., i. tepi
@3 cha.Ma., i. sukhaṃ vāti na dissati  4 cha.Ma. idaṃ    5 Ma. maccharena



The Pali Atthakatha in Roman Character Volume 11 Page 57. http://84000.org/tipitaka/read/attha_page.php?book=11&page=57&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=1492&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=1492&pagebreak=1#p57


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]