ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 52.

                        6. Pajjotasuttavaṇṇanā
       [26] Chaṭṭhe puṭṭhunti pucchituṃ. Kathaṃ jānemūti kathaṃ jāneyyāma.
Divārattinti divā ca rattiṃ ca. Tattha tatthāti yattha yattheva 1- pajjalito hoti,
tattha tattha. Esā ābhāti esā buddhābhā. Katamā pana sāti? ñāṇāloko
vā hotu pītiāloko vā pasādāloko vā dhammakathāāloko vā, sabbopi
buddhānaṃ pātubhāvā uppanno āloko buddhābhā nāma. Ayaṃ anuttarā
sabbaseṭṭhā asadisāti. Chaṭṭhaṃ.
                          7. Sarasuttavaṇṇanā
       [27] Sattame kuto sarā nivattantīti ime saṃsārasarā kuto nivattanti,
kiṃ āgamma nappavattantīti attho. Na gādhatīti na patiṭṭhāti. Atoti ato
nibbānato. Sesaṃ uttānamevāti 2-. Sattamaṃ.
                        8. Mahaddhanasuttavaṇṇanā
       [28] Aṭṭhame nidhānagataṃ muttasādhādi mahantaṃ dhanametesanti mahaddhanā.
Suvaṇṇarajatabhājanādi mahābhogo etesanti mahābhogā. Aññamaññābhigijjhantīti
aññamaññaṃ abhigijjhanti patthenti pihenti. Analaṅkatāti atittā apariyantajātā. 3-
Ussukkajātesūti nānākiccajātesu anuppannānaṃ rūpādīnaṃ uppādanatthāya
uppannānaṃ anubhavanatthāya pasutesu. 4- Bhavasotānusārīsūti vaṭṭasotaṃ anussarantesu.
Anussukāti abādhatā. 5- Agāranti mātugāmena saddhiṃ gehaṃ. Virājiyāti virājitvā.
Sesaṃ uttānamevāti. Aṭṭhamaṃ.
                        9. Catucakkasuttavaṇṇanā
       [29] Navame catucakkanti catuiriyāpathaṃ. Iriyāpatho hi idha cakkanti
adhippeto. Navadvāranti navahi vaṇamukhehi navadvāraṃ. Puṇṇanti asucipūraṃ. Lobhena
@Footnote: 1 Ma. yattha yattha         2 cha.Ma., i. uttānatthamevāti    3 cha.Ma. apariyattajātā
@4 cha.Ma., i. ussukkesu      5 cha.Ma. avāvaṭā



The Pali Atthakatha in Roman Character Volume 11 Page 52. http://84000.org/tipitaka/read/attha_page.php?book=11&page=52&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=1363&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=1363&pagebreak=1#p52


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]