ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 51.

Bhāvetabbaṃpi atthi, vibhajitvā desanamassā 1- dassessāmī"ti cintetvā dutiyaṃ
gāthamāha. Tattha na mano saṃyattamāgatanti yaṃ vuttaṃ "na sabbato mano
nivāraye"ti, kataraṃ taṃ mano, yaṃ taṃ sabbato na nivāretabbanti ce. Mano
saṃyattamāgataṃ, yaṃ mano yattha saṃyatabhāvaṃ āgataṃ, "dānaṃ dassāmi, sīlaṃ
rakkhissāmī"tiādinā nayena uppannaṃ, etaṃ mano na nivāretabbaṃ, aññadatthuṃ
brūhetabbaṃ vaḍḍhetabbaṃ. Yato yato ca pāpakanti yato yato akusalaṃ uppajjati, tato
tato ca taṃ nivāretabbanti. Catutthaṃ.
                        5. Arahantasuttavaṇṇanā
       [25] Pañcame katāvīti catūhi maggehi katakicco. Ahaṃ vadāmīti ayaṃ
devatā vanasaṇḍavāsinī, sā araññikānaṃ bhikkhūnaṃ "ahaṃ bhuñjāmi, ahaṃ nisīdāmi,
mama patto, mama cīvaran"tiādikathāvohāraṃ sutvā cintesi "ahaṃ ime bhikkhū
`khīṇāsavā'ti maññāmi, khīṇāsavānañca nāma evarūpā attūpaladdhinissitakathā hoti,
na hoti nukho"ti jānanatthaṃ evaṃ pucchati.
       Samaññanti 2-  lokaniruttiṃ lokavohāraṃ. Kusaloti khandhādikusalo.
Vohāramattenāti upaladdhinissitakathaṃ hitvā vohārabhedaṃ akaronto "ahaṃ mamā"ti
vadeyya. "khandhā bhuñjanti, khandhā nisīdanti, khandhānaṃ patto, khandhānaṃ
cīvaran"ti hi vutte vohārabhedo hoti, na koci jānāti. Tasmā evaṃ avatvā
lokavohārena voharatīti.
       Atha devatā "yadi diṭṭhiyā vasena na vadati, mānavasena nukho vadatī"ti
cintetvā puna yo hotīti pucchi. Tattha mānaṃ nukhoti so bhikkhu mānaṃ
upagantavā mānavasena vadeyya nukhoti. Atha bhagavā "ayaṃ devatā khīṇāsavaṃ samānaṃ
viya karotī"ti cintetvā "khīṇāsavassa navavidhopi māno pahīno"ti dassento
paṭigāthaṃ āha. Tattha vidhūpitāti vidhaṃsitā. 3- Mānaganthassāti mānā ca ganthā
ca assa. Maññatanti 4- maññanaṃ. Tividhaṃpi taṇhādiṭṭhimānamaññanaṃ so vītivatto,
atikkantoti  attho. Sesaṃ uttānamevāti. Pañcamaṃ.
@Footnote: 1 cha.Ma. namassā  2 cha.Ma. sāmaññanti  3 cha.Ma. vidhamitā Ma. viddhaṃsitā  4 Sī. mānanti



The Pali Atthakatha in Roman Character Volume 11 Page 51. http://84000.org/tipitaka/read/attha_page.php?book=11&page=51&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=1337&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=1337&pagebreak=1#p51


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]