ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 49.

Tato phuseti kammaṃ phusantaṃ vipāko phusati, kammameva vā phusati. Kammaṃ hi karato
kayirati 1-. Tasmā phusantaṃ phusati, appaduṭṭhappadosinanti yasmā na aphusantaṃ phusati,
phusantañca phusati, ayaṃ kammavipākānaṃ dhammatā, tasmā yo "appaduṭṭhassa narassa
dussati, suddhassa posassa aṇaṅgaṇassā"ti evaṃ vutto appaduṭṭhappadosī puggalo,
taṃ puggalaṃ kammaṃ phusantameva kammaṃ phusati, vipāko vā phusati. So hi parassa
upaghātaṃ kātuṃ sakkoti vā mā vā, attā panānena catūsu apāyesu ṭhapito
nāma hoti. Tenāha bhagavā "tameva bālaṃ pacceti pāpaṃ, sukhumo rajo paṭivātaṃva
khitto"ti. Dutiyaṃ.
                         3. Jaṭāsuttavaṇṇanā
       [23] Tatiye antojaṭāti gāthāya jaṭāti taṇhāya jāliniyā adhivacanaṃ.
Sā hi rūpādīsu ārammaṇesu heṭṭhuppariyavasena punappunaṃ uppajjanato
saṃsibbanaṭṭhena veḷugumbādīnaṃ sākhājālasaṅkhātā jaṭā viyāti jaṭā. Sā panesā
sakaparikkhāraparaparikkhāresu sakaattabhāvaparaattabhāvesu ajjhattikāyatanabāhirāyatanesu ca
uppajjanato antojaṭā bahijaṭāti vuccati. Tāya evaṃ uppajjamānāya jaṭāya
jaṭitā pajā. Yathā nāma veḷujaṭādīhi veḷuādayo, evaṃ tāya taṇhājaṭāya
sabbāpi ayaṃ sattanikāyasaṅkhātā pajā jaṭitā vinaddhā, saṃsibbitāti attho. Yasmā
ca evaṃ jaṭitā, taṃ taṃ gotama pucchāmīti tasmā taṃ pucchāmīti. Gotamāti
bhagavantaṃ gottena ālapati. Ko imaṃ vijaṭaye jaṭanti imaṃ evaṃ tedhātukaṃ
jaṭetvā ṭhitajaṭaṃ ko vijaṭeyya, vijaṭetuṃ ko samatthoti pucchati.
       Athassa bhagavā tamatthaṃ vissajjento sīle patiṭṭhāyātiādimāha. Tattha
sīle patiṭṭhāyāti catupārisuddhisīle ṭhatvā. Ettha ca bhagavā jaṭāvijaṭanaṃ pucchito
sīlaṃ ārabhanto na "aññaṃ puṭṭho aññaṃ kathetī"ti veditabbo. Jaṭāvijaṭakassa
hi patiṭṭhādassanatthamettha 2- sīlaṃ kathitaṃ.
       Naroti satto. Sapaññoti kammajatihetukapaṭisandhipaññāya paññavā. Cittaṃ
paññañca bhāvayanti samādhiñceva vipassanañca bhāvayamāno. Cittasīsena hettha
@Footnote: 1 cha.Ma. karoto kariyati, Sī. kārako kayirati     2 Sī. patiṭṭhaṭṭhenapettha



The Pali Atthakatha in Roman Character Volume 11 Page 49. http://84000.org/tipitaka/read/attha_page.php?book=11&page=49&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=1285&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=1285&pagebreak=1#p49


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]