ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 47.

       Imañca gāthaṃ sutvā sāpi devatā atthaṃ sallakkhesi, teneva kāraṇena imassa
khvāhaṃ bhantetiādimāha. Tattha pāpaṃ na kayirāti gāthāya dasakusalakammapathavasenapi
kathetuṃ vaṭṭati aṭṭhaṅgikamaggavasenapi. Dasakusalakammapathavasena tāva vacasāti catubbidhaṃ
vacīsucaritaṃ gahitaṃ. Manasāti tividhaṃ manosucaritaṃ gahitaṃ. Kāyena vā kiñcana
sabbaloketi tividhaṃ kāyasucaritaṃ gahitaṃ. Ime tāva dasakusalakammapathadhammā honti.
Kāme pahāyāti iminā pana kāmasukhallikānuyogo paṭikkhitto. Satimā sampajānoti
iminā dasakusalakammapathakārakaṃ 1- satisampajaññaṃ gahitaṃ. Dukkhaṃ na sevetha anatthasañhitanti
iminā attakilamathānuyogo paṭisiddho. Iti devatā "ubho ante
vajjetvā kārakehi 2- satisampajaññehi saddhiṃ dasakusalakammapathadhamme tumhehi kathite
ājānāmi bhagavā"ti vadati.
       Aṭṭhaṅgikamaggavasena pana ayaṃ nayo:- tasmiṃ kira ṭhāne mahatīdhammadesanā
ahosi. Desanāpariyosāne sā devatā yathāṭṭhāne ṭhitāva desanānusārena ñāṇaṃ
pesetvā sotāpattiphale patiṭṭhāya attanā adhigataṃ aṭṭhaṅgikamaggaṃ dassentī
evamāha. Tattha vacasāti sammāvācā gahitā, mano pana aṅgaṃ na hotīti manasāti
maggasampayuttakacittaṃ 3- gahitaṃ. Kāyena vā kiñcana sabbaloketi sammākammanato
gahito, ājīvo pana vācākammantapakkhikattā gahitova hoti. Satimāti iminā
vāyāmasatisamādhayo gahitā. Sampajānoti padena sammādiṭṭhi sammāsaṅkapPo. Kāme
pahāya dukkhaṃ na sevethāti padadvayena antadvayavajjanaṃ. 4-  Iti ime dve ante
anupagamma majjhimaṃ paṭipadaṃ tumhehi kathitaṃ ājānāmi bhagavāti vatvā tathāgataṃ
gandhamālādīhi pūjetvā padakkhiṇaṃ katvā pakkāmīti.
                       Samiddhisuttavaṇṇanā niṭṭhitā.
                         Nandanavaggo dutiyo.
                           -----------
@Footnote: 1 cha.Ma....kāraṇaṃ  2 cha.Ma. vivajjetvā kāraṇehi
@3 Sī. maggasampayuttaṃ..., cha.Ma. maggasampayuttakaṃ cittaṃ  4 Sī. antadvayavajjaṃ



The Pali Atthakatha in Roman Character Volume 11 Page 47. http://84000.org/tipitaka/read/attha_page.php?book=11&page=47&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=1234&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=1234&pagebreak=1#p47


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]