ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 38.

Tagghāti ekaṃsavacane nipāto. Natthīti pahāya pabbajitattā vaṭṭasmiṃ vā pana
mātukucchivāsassa dārābharaṇassa 1- puttanibbattiyā 2- vā abhāvato natthi.
       Devatā "mayā sannāhaṃ bandhitvā guḷhapañhā pucchitā, ayañca samaṇo
pucchitamatteyeva visajjesi, jānaṃ nu kho me ajjhāsayaṃ 3- kathesi, udāhu ajānaṃ
yaṃ vā taṃ vā mukhāruḷhaṃ kathesī"ti cintetvā puna kintāhantiādimāha. Tattha
kintāhanti kinte ahaṃ. Athassa 4- bhagavā ācikkhanto mātarantiādimāha. Sāhu
teti gāthāya anumoditvā 5- sampahaṃsitvā bhagavantaṃ gandhamālehi 6- pūjetvā
attano devaṭṭhānameva 7- gatāti.
                        Kuṭikāsuttavaṇṇā niṭṭhitā
                          ------------
                        10. Samiddhisuttavaṇṇanā
       [20] Dasame tapodārāmeti tapodassa tattodakassa rahadassa vasena
evaṃ laddhanāme ārāme. Vebhārapabbatassa kira heṭṭhā bhummaṭṭhakanāgānaṃ
pañcayojanasatikaṃ nāgabhavanaṃ  devalokasadisaṃ maṇimayena 8- talena ārāmuyyānehi ca
samannāgataṃ. Tattha nāgānaṃ kīḷanaṭṭhāne mahāudakarahado, tato tapodā nāma
nadī sandati kuthitā uṇhodakā. Kasmā panesā edisā? rājagahaṃ kira
parivāretvā mahāpetaloko tiṭṭhati. Tattha dvinnaṃ mahālohakumbhīnirayānaṃ antarena
ayaṃ tapodā āgacchati. Tasmā kuthitā sandati. Vuttampi cetaṃ:-
           "yatāyaṃ 9- bhikkhave tapodā sandati, so daho 10-
            acchodako sātodako sītodako setodako
            supatittho 11- ramaṇīyo pahūtamacchakacchapo, cakkamattāni ca
            padumāni pupphanti. Apicāyaṃ bhikkhave tapodā dvinnaṃ mahānirayānaṃ
            anantarikāya āgacchati, tenāyaṃ tapodā kuthitā sandatī"ti 12-
@Footnote: 1 cha.Ma. dārabharaṇassa   2 Sī. puttanipphattiyā   3 Ma. āsayaṃ   4 cha.Ma., i. athassā
@5 Ma. anumodetvā       6 cha.Ma., i. vanditvā gandhamālādīhi     7 Ma. devabhavanameva
@8 Ma. nimmalena          9 ka. yatthāyaṃ, Sī. yatoyaṃ, Ma. yadāyaṃ   10 i. rahado
@11 ka. supatiṭṭho        12 vinaYu. mahāvi. 1/231/164 catutthapārājika vinītavatthu



The Pali Atthakatha in Roman Character Volume 11 Page 38. http://84000.org/tipitaka/read/attha_page.php?book=11&page=38&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=990&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=990&pagebreak=1#p38


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]