ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 338.

Bhummatthe vā karaṇavacanaṃ, mittesu vo jarā nāma mā nibbatti, mittabhāvato
aññathābhāvo mā hotūti attho. Agarahiyaṃ mā garahitthāti agārayhaṃ
khīṇāsavapuggalaṃ mā garahittha. Catutthaṃ.
                        5. Akkodhasuttavaṇṇanā
     [271] Pañcame 1- mā vo kodho ajjhabhavīti kodho tumhe mā
abhibhavi tumheva kodhaṃ abhibhavatha. Mā ca kujjhittha kujjhatanti kujjhantānaṃ mā
paṭikujjhittha. Akodhoti mettā ca mettāpubbabhāgo ca. Avihiṃsāti karuṇā ca
karuṇāpubbabhāgo ca. Atha pāpajanaṃ kodho, pabbatovābhimaddatīti lāmakajanaṃ
pana 2- pabbato viya kodho abhimaddatīti. Pañcamaṃ. 3-
                           Tatiyo vaggo.
                     Iti sakkasaṃyuttavaṇṇanā niṭṭhitā.
                 Iti sāratthappakāsiniyā saṃyuttanikāyaṭṭhakathāya
                      sagāthāvaggavaṇṇanā niṭṭhitā.
                    Saṃyuttanikāyaṭṭhakathāya paṭhamo bhāgo.
                       -------------------


The Pali Atthakatha in Roman Character Volume 11 Page 338. http://84000.org/tipitaka/read/attha_page.php?book=11&page=338&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=8718&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=8718&pagebreak=1#p338


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]