ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 335.

Saṭṭhimpi vassāni āpāṇakoṭiyaṃ ekaseyyaṃ ekabhattantiādikaṃ seṭṭhacariyaṃ
brahmacariyaṃ caramāneti attho. Puññakarāti catupaccayadānaṃ kumbhasumanapūjā 1-
dīpasahassajālanti evamādipuññakārakā. Sīlavantoti upāsakatte patiṭṭhāya pañcahipi
dasahipi sīlehi samannāgatā. Dhammena dāraṃ posentīti umaṅgabhindanādīni 2- akatvā
dhammikehi kasigorakkhāvaṇijjādīhi puttadāraṃ posenti. Pamukho rathamāruhīti devānaṃ
pamukho seṭṭho rathaṃ āruhi. Aṭṭhamaṃ.
                    9. Dutiyasakkanamassanasuttavaṇṇanā 3-
     [265] Navame bhavantaṃ namassatīti ekaṃsaṃ uttariyaṃ dukulaṃ katvā
brahmajāṇuko hutvā sirasi añjaliṃ ṭhapetvā namassati. So yakkhoti so sakko.
Anomanāmamti sabbaguṇehi omakabhāvassa natthitāya guṇanemittikehi 4- nāmehi
anomanāmaṃ. Avijjāsamatikkamāti catusaccapaṭicchādikāya vaṭṭamūlakaavijjāya
samatikkamena. Sekkhāti satta sekhā. Apacayārāmāti 5- vaṭṭaviddhaṃsane ratā.
Sikkhareti sikkhanti. Navamaṃ.
                   10. Tatiyasakkanamassanasuttavaṇṇanā 6-
     [266] Dasame ajjhabhāsīti kasmā esa punappunaṃ evaṃ bhāsatīti?
sakkassa kira devarañño saddo madhuro, suphusitadantāvaraṇaṃ, kathanakāle
suvaṇṇakiṅkiṇikasaddo viya niccharati. Taṃ punappunaṃ sotuṃ labhissāmīti bhāsati.
Pūtidehasayāti pūtimhi mātusarīre vā, attanoyeva vā sarīraṃ avattharitvā sayanato
pūtidehasayā. Nimmuggā kuṇapamheteti 7- dasa māse mātukucchisaṅkhāte kuṇapasmiṃ
ete nimmuggā. Etaṃ nesaṃ pidayāmīti etesaṃ etaṃ pihayāmi patthayāmi. Na tesaṃ
koṭṭhe opentīti na tesaṃ santakaṃ dhaññaṃ koṭṭhe pakkhipanti. Na hi etesaṃ dhaññaṃ
atthi. Na kumbhīti na kumbhiyaṃ. Na kaḷopiyanti na pacchiyaṃ. Paraniṭaṭhitamesanāti 8-
@Footnote: 1 cha.Ma. kusumbhasumanapūjā, i. kusumbhasumanadāmāni pūjāni
@2 Sī., i. ummaggabhindanādīni  3 cha.Ma. satthāravandanāsutta...
@4 cha.Ma., i. sabbaguṇanemittakehi  5 ka. apaccayārāmāti  6 cha.Ma. saṃghavandanāsutta...
@7 i. kuṇapesevateti  8 cha.Ma. paraniṭṭhitamesānāti, i. paraniṭṭhitaṃ cesānā...



The Pali Atthakatha in Roman Character Volume 11 Page 335. http://84000.org/tipitaka/read/attha_page.php?book=11&page=335&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=8642&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=8642&pagebreak=1#p335


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]