ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 334.

Brahmattabhāvaṃ māpetvā mahājanassa passantasseva candamaṇḍalaṃ bhinditvā
nikkhanto viya ahosi. Mahājano disvā "imaṃ yaññaṃ paṭiggahetuṃ mahābrahmā
āgacchatī"ti jaṇṇukehi bhūmiyaṃ patiṭṭhāya añjaliṃ paggayha namassamāno aṭṭhāsi.
Brāhmaṇā āhaṃsu "tumhe `mayaṃ takkena kathemā'ti maññatha, idāni passatha,
ayanno 1- brahmā sahatthā yaññaṃ paṭiggahetuṃ āgacchatī"ti. Sakko āgantvā
dārucitakamatthake ākāse ṭhatvā "kassāyaṃ sakkāro"ti pucchi. Tumhākaṃ bhante,
paṭiggaṇhatha no yaññanti. Tenahi āgacchatha, mā tulaṃ 2- chaḍḍetvā hatthena
tulayittha, ayaṃ satthā dhuravihāre vasati, taṃ pucchissāma "kassa dinnaṃ mahapphalaṃ
hotī"ti ubhayaraṭṭhavāsino gahetvā satthu santikaṃ gantvā pucchanto evamāha.
     Tattha puññapekkhānanti puññaṃ icchantānaṃ puññatthikānaṃ. Opadhikaṃ
puññanti upadhivipākaṃ puññaṃ. Saṃghe dinnaṃ mahapphalanti ariyasaṃghe dinnaṃ
vipphāravantaṃ hoti. Desanāvasāne caturāsītipāṇasahassāni amatapānaṃ piviṃsu. Tato
paṭṭhāya manussā sabbāni aggadānāni bhikkhusaṃghassa adaṃsu. Chaṭṭhaṃ.
                       7. Vandanāsuttavaṇṇanā 3-
     [263] Sattame uṭṭhāhīti uṭṭhaha ghaṭa vāyama. Vijitasaṅgāmāti
rāgādīnañceva dvādasayojanikassa ca mārabalassa vijitattā 4- bhagavantaṃ evaṃ
ālapati. Pannabhārāti ohitakkhandhakilesābhisaṅkhārabhāra. 5- Paṇṇarasāya rattinti
paṇṇarasāya puṇṇamāya rattiṃ. Sattamaṃ.
                    8. Paṭhamasakkanamassanasuttavaṇṇanā 6-
     [264] Aṭṭhame puthuddisāti catasso disā catasso anudisā ca.
Bhummāti bhūmivāsino. Cirarattasamāhiteti upacārappanāhi cirarattaṃ samāhitacitte.
Vandeti vandāmi. Brahmacariyaparāyaneti dasapi vassāni vīsatipi vassāni .pe.
@Footnote: 1 cha.Ma., i. ayaṃ vo  2 Sī., i. mahātulaṃ  3 cha.Ma. buddhavandanāsutta...
@4 cha.Ma., i. jitattā  5 ka. pannabhāroti...abhisaṅkhārabhāro, cha.Ma.,
@i. oropitakhandhakilesābhisaṅkhārabhāra  6 cha.Ma. gahaṭṭhavandanāsutta..



The Pali Atthakatha in Roman Character Volume 11 Page 334. http://84000.org/tipitaka/read/attha_page.php?book=11&page=334&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=8617&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=8617&pagebreak=1#p334


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]