ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 333.

Vibbhantāya gāviyā jīvitā voropetā 1- mattikāpātiṃ bhinditvā suvaṇṇapātiṃ
paṭilabhanto viya dutiyacittavārena devaloke nibbatto attano puññaṃ nissāya
aññe deve atikkamma virocittha, taṃ kāraṇaṃ dassento sakko devānamindo
eso kho mārisātiādimāha.
     Saddhāti maggenāgatā saddhā. Sīlañca yassa kalyāṇanti kalyāṇasīlaṃ
nāma ariyasāvakassa ariyakantasīlaṃ vuccati. Tattha kiñcāpi ariyasāvakassa ekasīlampi
akantaṃ nāma natthi, imasmiṃ panatthe bhavantarepi appahīnaṃ pañcasīlaṃ adhippetaṃ.
                              Catutkaṃ.
                       5. Rāmaṇeyyakasuttavaṇṇanā
     [261] Pañcame ārāmacetyāti ārāmacetiyāni. Vanacetyāti girivanacetiyāni. 2-
Ubhayatthāpi cittīkataṭṭhena cetyanti 3- veditabbaṃ. Manussarāmaṇeyyassāti
manussaramaṇīyakabhāvassa. Idāni manussaramaṇīyakavaseneva 4- bhūmiramaṇīyakaṃ dassento
gāme vātiādimāha. Pañcamaṃ.
                        6. Yajamānasuttavaṇṇanā
     [262] Chaṭṭhe yajamānānanti yajantānaṃ. Tadā kira aṅgamagadhavāsikā
manussā anusaṃvaccharaṃ sappimadhuphāṇitādīsu aggaṃ gahetvā ekasmiṃ ṭhāne dārūnaṃ
saṭṭhimatte sakaṭabhāre rāsiṃ katvā aggiṃ datvā pajjalitakāle "mahābrahmāno 5-
yajāmā"ti taṃ sabbaṃ pakkhipanti. "ekavāraṃ pakkhittaṃ satasahassaguṇaṃ phalaṃ 6- detī"ti
kira 7- nesaṃ laddhi. Sakko devarājā "sabbepime sabbaaggāni gahetvā
`mahābrahmāno yajāmā'ti aggimhi jhāpenti, aphalaṃ karonti, mayi passante mā
nassantu, yathā buddhassa ceva saṃghassa ca datvā bahuṃ puññaṃ pasavanta,
evaṃ karissāmī"ti dārurāsiṃ jalāpetvā olokentesu manussesu puṇṇamīdivase 8-
@Footnote: 1 cha.Ma., i. voropito       2 cha.Ma., i. vanacetiyāni      3 cha.Ma., i. cetyaṃ
@4 cha.Ma., i....vasena  5 cha.Ma., i. mahābrahmuno, evamuparipi  6 cha.Ma. sahassaguṇaphalaṃ
@7 cha.Ma., i. ayaṃ saddo na dissati      8 cha.Ma. puṇṇamadivase



The Pali Atthakatha in Roman Character Volume 11 Page 333. http://84000.org/tipitaka/read/attha_page.php?book=11&page=333&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=8592&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=8592&pagebreak=1#p333


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]