ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 330.

                            2. Dutiyavagga
                      1. Paṭhamadevasuttavaṇṇanā 1-
     [257] Dutiyavaggassa paṭhame vattapadānīti vattakoṭṭhāsāni. Samattānīti
paripuṇṇāni. Samādinnānīti gahitāni. Kule jeṭṭhāpacāyīti kule jeṭṭhakānaṃ
mahāpitā mahāmātā cūḷapitā cūḷamātā mātulo mātulānītiādīnaṃ apacitikārako.
Saṇhavācoti piyamudumadhuravāco. Muttacāgoti visaṭṭhacāgo. Payatapāṇīti
deyyadhammadānatthāya sadā dhotahattho. Vossaggaratoti vossajjane rato. Yācayogoti
parehi yācitabbāraho, yācayogoti vā yācayogeneva yutto. Dānasaṃvibhāgaratoti
dāne ca saṃvibhāge ca rato. Paṭhamaṃ
                      2. Dutiyadevasuttavaṇṇanā 2-
     [258] Dutiye manussabhūtoti magadharaṭṭhe acalagāmake manussabhūto. Āvasathaṃ
adāsīti catumahāpathe mahājanassa āvasathaṃ kāretvā adāsi. Sahassampi atthānanti
sahassampi kāraṇānaṃ, janasahassena vā vacanasahassena vā osārite "ayaṃ imassa
attho, ayaṃ imassa attho"ti ekapade ṭhitova vinicchinati. Dutiyaṃ.
                      3. Tatiyadevasuttavaṇṇanā *-
     [259] Tatiye upasaṅkamīti "sakko devarājāti kathenti, atthi nu kho
so sakko, yena so diṭṭhapubboti imamatthaṃ dasabalaṃ pucchissāmī"ti upasaṅkami.
Tañca pajānāmīti bahuvacane ekavacanaṃ, te ca dhamme pajānāmīti attho. Sakko
kira anantare attabhāve magadharaṭṭhe acalagāme magho nāma māṇavo ahosi
paṇḍito byatto. Bodhisattacariyā viyassa cariyā 3- ahosi. So tettiṃsa purise
gahetvā kalyāṇamakāsi. Ekadivasaṃ attanova paññāya upaparikkhitvā gāmamajjhe
mahājanassa sannipatitaṭṭhāne kacavaraṃ ubhato 4- apabyūhitvā taṃ ṭhānaṃ ramaṇīyaṃ
@Footnote: 1 cha.Ma. vatapadasuttavaṇṇanā  2 cha.Ma. sakkanāmasuttavaṇṇanā  3 cha.Ma. viya ca tassa cariyā
@4 cha.Ma., i ubhatopassesu      * cha.Ma. mahālisutta...



The Pali Atthakatha in Roman Character Volume 11 Page 330. http://84000.org/tipitaka/read/attha_page.php?book=11&page=330&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=8516&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=8516&pagebreak=1#p330


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]