ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 33.

Tamaṃ vidhamati. Meghavuṭṭhiyā ca samo saro nāma natthi. Nadī vāpi hotu taḷākādīni
vā, vuṭṭhisamo saro nāma natthi. Meghavuṭṭhiyā hi pacchinnāya mahāsamudde 1-
aṅgulipabbatemanamattaṃpi udakaṃ na hoti, vuṭṭhiyā pana pavattamānāya yāva
ābhassarabhavanāpi ekodakaṃ hoti. Tasmā bhagavā devatāya paṭigāthaṃ vadanto natthi
attasamaṃ pemantiādimāha.
                     Natthiputtasamasuttavaṇṇanā niṭṭhitā.
                     -----------------------
                         4. Khattiyasuttavaṇṇanā
       [14] Catutthe khattiyo dipadanti 2- dipadānaṃ 2- rājā seṭṭho. Komārīti
kumārikāle gahitā. Ayaṃ sesabhariyānaṃ seṭṭhāti vadati. Pubbajoti paṭhamaṃ jāto
kāṇo vāpi hotu kuṇiādīnaṃ vā aññataro, yo paṭhamaṃ jāto, ayameva putto
imissā devatāya vāde seṭṭho nāma hoti. Yasmā pana dvipadādīnaṃ buddhādayo
seṭṭhā, tasmā bhagavā paṭigāthaṃ āha. Tattha kiñcāpi bhagavā sabbesaṃyeva
apadādibhedānaṃ sattānaṃ seṭṭho, uppajjamāno panesa sabbasattaseṭṭho
dvipadesuyeva uppajjati, tasmā sambuddho dipadaṃ seṭṭhoti āha. Dvipadesu
uppannassa cassa sabbattha seṭṭhabhāvo 3- appaṭihatova hoti. Ājānīyoti hatthī
vā hotu assādīsu vā aññataro, yo kāraṇaṃ jānāti, ayaṃ ājānīyova
catuppadānaṃ seṭṭhoti attho. Kūṭakaṇṇarañño guḷavaṇṇaasso viya. Rājā kira
pācīnadvārena nikkhamitvā cetiyapabbataṃ gamissāmīti kalambanadītīraṃ 4- sampatto,
asso tīre ṭhatvā udakaṃ otarituṃ na icchati, rājā assācariyaṃ āmantetvā
"aho vata tayā asso susikkhāpito 5- udakaṃ otarituṃ na icchatī"ti āha.
Ācariyo "susikkhāpito deva asso, etassa hi cittaṃ `sacāhaṃ udakaṃ otarissāmi,
vālaṃ temissati, vāle tinte rañño aṅge udakaṃ pāteyyā'ti, evaṃ tumhākaṃ
sarīre udakapātanabhayena na otarati, vālaṃ gaṇhāpethā"ti āha. Rājā tathā
kāresi. Asso vegena otaritvā pāraṃ gato.  sussūsāti sussūsamānā. Kumārikāle
@Footnote: 1 cha.Ma., i. mahāsamuddo   2-2 cha.Ma., i. dvipadanti dvipadānaṃ evamuparipi
@3 cha.Ma. sabbasattaseṭṭhabhāvo     4 Sī. kadambanadītīraṃ    5 cha.Ma. sikkhāpito



The Pali Atthakatha in Roman Character Volume 11 Page 33. http://84000.org/tipitaka/read/attha_page.php?book=11&page=33&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=853&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=853&pagebreak=1#p33


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]