ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 329.

                        10. Samuddakasuttavaṇṇanā
     [256] Dasame samuddatīre paṇṇakuṭīsūti cakkavāḷamahāsamuddapiṭṭhiyaṃ
rajatapaṭṭavaṇṇe vālukapuline vuttappakārāsu paṇṇasālāsu vasanti. Yāpi sinoti siyāpi
amhākaṃ. Abhayadakkhiṇaṃ yāceyyāmāti abhayadānaṃ yāceyyāma. Yebhuyyena kira
devāsurasaṅgāmo mahāsamuddapiṭṭhe hoti. Asurānaṃ na sabbakāle 1- jayo hoti,
bahuvāre parājayova hoti. Te devehi parājitā palāyantā isīnaṃ assamapadena
gacchantā "sakko imehi saddhiṃ mantetvā amhe nāseti, gaṇhatha puttamatāya
putte"ti 2- kupitā assamapade pānīyaghaṭacaṅkamanasālādīni viddhaṃsenti. Isayo
araññato phalāphalaṃ ādāya āgatā naṃ disvā puna dukkhena paṭipākatikaṃ karonti.
Tepi punappunaṃ tatheva vināsenti. Tasmā "idāni tesaṃ saṅgāmo paccupaṭṭhito"ti
sutvāva evaṃ cintayiṃsu.
     Kāmaṃkaroti icchitakkaro. Bhayassa abhayassa vāti bhayaṃ vā abhayaṃ vā. Idaṃ
vuttaṃ hoti:- sace tvaṃ abhayaṃ dātukāmo, abhayaṃ dātuṃ pahosi. Sace bhayaṃ
dātukāmo. Bhayaṃ dātuṃ pahosi. Amhākaṃ pana abhayadānaṃ dehīti. Duṭṭhānanti
viruddhānaṃ. Pavuttanti khette patiṭṭhāpitaṃ.
     Tikkhattuṃ ubbijjīti sāyamāsaṃ bhattaṃ bhuñjitvā sayanaṃ abhiruyha nipanno
niddāya okkantamattāya samantā ṭhatvā sattisatena pahaṭo viya viravanto
uṭṭhahati, dasayojanasahassaṃ asurabhavanaṃ "kimidaṃ kimidan"ti 3- saṅkhobhaṃ āpajjati. Atha
naṃ āgantvā "kimidan"ti pucchanti. So "na kiñcī"ti vadati. Dutiyayāmādīsupi
eseva nayo. Iti asurānaṃ "mā bhāyi mahārājā"ti taṃ assāsantānaṃyeva 4- aruṇaṃ
uggacchati. Evamassa tato paṭṭhāya gelaññajātaṃ cittaṃ vepati. 5- Tenevassa 6-
"vepacittī"ti  aparaṃ nāmaṃ udapādīti. Dasamaṃ.
                           Paṭhamo vaggo.
                           -----------
@Footnote: 1 cha.Ma. sabbakālaṃ  2 Ma. dhuttahatāya sutteti, cha. puttahatāya putteti,
@i. suttahatāya sutteti  3 cha.Ma., i. kimidanti  4 cha.Ma., i. assāsentānaṃyeva
@5 ṭīkā. kampati pavedhatīti          6 cha.Ma. teneva cassa



The Pali Atthakatha in Roman Character Volume 11 Page 329. http://84000.org/tipitaka/read/attha_page.php?book=11&page=329&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=8489&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=8489&pagebreak=1#p329


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]