ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 327.

Viraviṃsu. Sakko taṃ sutvā "kassa saddo tātā"ti mātaliṃ pucchi. Rathasaddaṃ te deva
sutvā supaṇṇā palāyituṃ asakkontā viravantīti. Taṃ sutvā karuṇāsamāpajjitadahayo 1-
abhāsi. Īsāmukhenāti rathassa īsāmukhena. Yathā kulāvake īsāmukhaṃ na sañcuṇṇeti,
evaṃ iminā īsāmukhena te parivajjaya. So hi ratho puññapaccayanibbatto
cakkavāḷapabbatepi sinerumhipi sammukhībhūte nibbijjhitvāva 2- gacchati na sajjati,
ākāse gamanavaseneva 3- gacchati. Sace tena simbalivanena gato bhaveyya, yathā
mahāsakaṭe kadalivanamajjhena vā eraṇḍavanamajjhena vā gacchante sabbaṃ vanaṃ
vibhaggaṃ nimmathitaṃ hoti, evaṃ taṃpi simbalivanaṃ bhaveyya. Chaṭṭhaṃ.
                        7. Nadubbhiyasuttavaṇṇanā
     [253] Sattame upasaṅkamīti "ayaṃ sakko `yopi me assa supaccatthiko,
tassapāhaṃ na dubbheyyan'ti cinteti, mayā tassa paccatthikataro nāma natthi,
vīmaṃsissāmi tāva naṃ, kiṃ nu kho maṃ passitvā dubbhati, na dubbhatī"ti cintetvā
upasaṅkami. Tiṭṭha vepacitti gahitosīti vepacitti ettheva 4- tiṭṭha, gahito tvaṃ
mayāti vadati. Saha vacanena cassa 5- so kaṇṭhapañcamehi bandhanehi baddhova
ahosi. Sapassu ca meti mayi adubbhatthāya 6- sapathaṃ karohīti vadati. Yaṃ musā
bhaṇato pāpanti imasmiṃ kappe paṭhamakappikesu cetiyarañño pāpaṃ sandhāyāha.
Ariyūpavādinoti kokālikassa viya pāpaṃ. Mittadduno ca yaṃ pāpanti mahākapijātake
mahāsatte duṭṭhacittassa pāpaṃ. Akataññunoti devadattasadisassa akataññuno pāpaṃ.
Imāni kira imasmiṃ kappe cattāri mahākappāni. 7- Sattamaṃ.
                     8. Verocanaasurindasuttavaṇṇanā
     [254] Aṭṭhame aṭṭhaṃsūti dvārapālarūpakāni viya ṭhitā. Nippadāti 8-
nipphatti, yāva attho nippajjati, tāva vāyamethevāti vadati. Dutiyagāthā sakkassa.
@Footnote: 1 Sī., i. karuṇāsamappitahadayo, cha.Ma. karuṇāsamāvajjitahadayo
@2 cha.Ma., i. vinivijjhitvāva  3 cha.Ma., i. ākāsagatasadiseneva  4 Sī. ettova
@5 cha.Ma. saha vacanenevassa  6 Sī. adubbhanatāya, Ma. adrubbhattāya, i. adabbhattāya
@7 cha.Ma. mahāpāpāni, i. mahāpāpānīti     8 cha.Ma., i. nipphadāti



The Pali Atthakatha in Roman Character Volume 11 Page 327. http://84000.org/tipitaka/read/attha_page.php?book=11&page=327&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=8438&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=8438&pagebreak=1#p327


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]