ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 325.

Sopānaṃ hutvā aṭṭhaṃsu, upariṭṭhitā vallinisseṇiṃ otāresuṃ. Tasmiṃ nisseṇiyaṃ
ṭhite iṭṭhakā yathāṭṭhāneyeva aṭṭhaṃsu. Tatiyaṃ.
                        4. Vepacittisuttavaṇṇanā
     [250] Catutthe vepacittīti so kira asurānaṃ sabbajeṭṭhako. Yenāti
nipātamattaṃ nanti taṃ. 1- Kaṇṭhapañcamehīti dvīsu hatthesu pādesu kaṇṭhe
cāti evaṃ pañcahi bandhanehi. Tāni pana nalinasuttaṃ viya makkaṭakasuttaṃ viya ca
cakkhussāpāthaṃ āgacchanti, iriyāpathaṃ rumhanti 2- tehi pana citteneva bajjhati.
Citteneva muccati. Akkosatīti corosi bālosi muḷhosi thenosi oṭṭhosi
goṇosi gadrabhosi nerayikosi tiracchānagatosi, natthi tuyhaṃ sugati, duggatiyeva tuyhaṃ
sugati, duggatiyeva tuyhaṃ pāṭikaṅkhāti imehi dasahi akkosavatthūhi akkosati.
Paribhāsatīti jarasakka na tvaṃ sabbakālaṃ jinissasi, yadā asurānaṃ jayo bhavissati,
tadā taṃpi evaṃ bandhitvā asurabhavanassa dvāre nipajjāpetvā pothāpessāmītiādīni
3- vatvā tajjeti. Sakko vijitavijayo na taṃ manasikaroti, mahāpaṭiggahaṇaṃ
panassa matthake vidhunanto sudhammaṃ devasabhaṃ pavisati ceva nikkhamati ca. Ajjhabhāsīti
"kiṃ nu kho esa sakko imāni pharusavacanāni bhayena titikkhati, udāhu
adhivāsanakhantiyā samannāgatattā"ti vīmaṃsanto abhāsi.
     Dubbalyā noti dubbalabhāvena nu. Paṭisaṃyujeti paṭisaṃyujjeyya paṭipphareyya.
Pabhijjeyyunti virajjeyyuṃ. Pakujjeyyuntipi pāṭho. Paranti paccatthikaṃ. Yo sato
upasammatīti yo satimā hutvā upasammati, tassa upasamaṃyevāhaṃ bālassa paṭisedhanaṃ
maññeti attho. Yadā naṃ maññatīti yasmā taṃ maññeti. Ajjhāruhatīti
ajjhottharati. Gova bhiyyo palāyinanti yathā goyūthe 4- tāvadeva dve gāvo
yujjhante gogaṇo olokento tiṭṭhati, 5- yāva na eko palāyati, 5- yadā pana
eko palāyati, atha naṃ palāyantaṃ sabbo gogaṇo bhiyyo ajjhottarati, evaṃ
dummedho khamantaṃ bhiyyo ajjhottharatīti attho.
@Footnote: 1 cha.Ma., i. ca   2 Sī., i. rundhanti, rujjhanti   3 Ma. ṭhapessāmītiādīni
@4 cha.Ma. goyuddhe, i.yodhā yuddhe   5-5 cha.Ma. ime pāṭhā na dissanti



The Pali Atthakatha in Roman Character Volume 11 Page 325. http://84000.org/tipitaka/read/attha_page.php?book=11&page=325&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=8386&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=8386&pagebreak=1#p325


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]