ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 320.

Kathāpariyosāne 1- caturāsītipāṇasahassāni dhammābhisamayo ahosīti. 2- Tato rājā ceva
nāgarā ca vessavaṇṇamahārājassa bhavanasamīpe yakkhassa bhavanaṃ katvā pupphagandhādisakkārupetaṃ
niccabaliṃ pavattesuṃ. Tañca kumāraṃ viññutaṃ pattaṃ "tvaṃ bhagavantaṃ
nissāya jīvataṃ labhi, gaccha bhagavantaṃyeva payirupāsassu bhikkhusaṃghañcā"ti vissajjesuṃ.
So bhagavantañca bhikkhusaṃghañca payirupāsamāno nacirasseva anāgāmiphale patiṭṭhāya
sabbaṃ buddhavacanaṃ uggahetvā pañcasataupāsakaparivāro ahosi. Bhagavā ca naṃ
etadagge niddisi "etadaggaṃ bhikkhave mama sāvakānaṃ upāsakānaṃ catūhi
saṅgahavatthūhi 3- parisaṃ saṅgaṇhantānaṃ yadidaṃ hatthako āḷavako"ti. 4- Dvādasama.
                     Iti yakkhasaṃyuttavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 i. suttapariyosāne   2 cha.Ma., i. ahosi   3 ka. vatthūhi
@4 aṅ. ekaka. 20/251/27 etadagga...chaṭṭhavagga



The Pali Atthakatha in Roman Character Volume 11 Page 320. http://84000.org/tipitaka/read/attha_page.php?book=11&page=320&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=8269&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=8269&pagebreak=1#p320


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]