ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 30.

       Ye na passanti nandananti ye tatra pañcakāmaguṇānubhavanavasena
nandanavanaṃ na passanti. Naradevānanti devanarānaṃ, devapurisānanti attho.
Tidasānanti tikkhattuṃ dasannaṃ. Yasassinanti parivārasaṅkhātena yasena sampannānaṃ.
       Aññatarā devatāti ekā ariyasāvikā devatā. Paccabhāsīti "ayaṃ
bāladevatā imaṃ sampattiṃ niccaṃ acalaṃ maññati, nāssā chedanabhedanaviddhaṃsanadhammataṃ
jānātī"ti adhippāyaṃ vivaṭṭetvā dassentī "na tvaṃ bāle"ti imāya gāthāya
paṭiabhāsi. Yathā arahataṃ vacoti yathā arahantānaṃ vacanaṃ, tathā tvaṃ na jānāsīti. Evaṃ
tassādhippāyaṃ paṭikkhipitvā idāni arahantānaṃ vacanaṃ dassentī aniccātiādimāha.
Tattha aniccā vata saṅkhārāti sabbe tebhūmikasaṅkhārā hutvā abhāvaṭṭhena
aniccā. Uppādavayadhamminoti uppādavayasabhāvā. Uppajjitvā nirujjhantīti idaṃ
purimassa vevacanaṃ. Yasmā vā uppajjitvā nirujjhanti, tasmā uppādavayadhamminoti.
Uppādavayaggahaṇena cettha tadantarā vemajjhaṭṭhānaṃ 1- gahitameva hoti. Tesaṃ vūpasamo
sukhoti tesaṃ saṅkhārānaṃ vūpasamasaṅkhātaṃ nibbānameva sukhaṃ. Idaṃ arahataṃ vacoti.
                       Nandanasuttavaṇṇanā niṭṭhitā.
                       ------------------
                         2. Nandatisuttavaṇṇanā
       [12] Dutiye nandatīti tussati attamano hoti. Puttimāti bahuputtā. 2-
Tassa hi ekacce puttā kasikammaṃ katvā dhaññassa koṭṭhe pūrenti,
ekacce vāṇijjaṃ katvā hiraññasuvaṇṇaṃ āharanti, ekacce rājānaṃ upaṭṭhahitvā
yānavāhanagāmanigamādīni labhanti. Atha tesaṃ ānubhāvasambhūtaṃ 3- siriṃ anubhavamānā
mātā vā pitā vā nandati. Chaṇadivasādīsu vā maṇḍitapasādite 4- putte sampattiṃ
anubhavamāne 5- disvā nandati iti sandhāya nandati puttimāti 5- āha. Gohi
tathevāti yathā puttimā puttehi, tathā gomikopi 6- sampuṇṇaṃ 7- gomaṇḍalaṃ disvā
@Footnote: 1 ka. tadanantaraṃ ṭhānaṃ, Sī. tadanantaraṭṭhānaṃ   2 cha.Ma., i. bahuputto
@3 cha.Ma. ānubhāvasaṅkhātaṃ   5 cha.Ma....pasādhite
@5-5 cha.Ma. disvā nandatīti "nandati puttehi puttimā"ti, idisvā nandatīti taṃ
@sandhāya nandatiputtehi puttimāti.  6 cha.Ma., i. gosāmikopi  7 cha.Ma. sampannaṃ



The Pali Atthakatha in Roman Character Volume 11 Page 30. http://84000.org/tipitaka/read/attha_page.php?book=11&page=30&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=771&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=771&pagebreak=1#p30


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]