ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 299.

Anupubbīkathaṃ kathetvā matthake cattāri saccāni pakāsesi. Seṭṭhī dhammadesanaṃ sutvā
sotāpattiphale patiṭṭhāya buddhappamukhaṃ bhikkhusaṃghaṃ nimantetvā punadivasato paṭṭhāya
mahādānaṃ dātuṃ ārabhi. Bimbisārarājādayo seṭṭhissa sāsanaṃ pesenti "tvaṃ
āgantuko, yaṃ nappahoti, taṃ ito āharāpehī"ti. So "alaṃ tumhe bahukiccā"ti
sabbe paṭikkhipitvā pañcahi sakaṭasatehi ānītavibhavena sattāhaṃ mahādānaṃ adāsi.
Dānapariyosāne ca bhagavantaṃ sāvatthiyaṃ vassāvāsaṃ paṭijānāpetvā rājagahassa ca
sāvatthiyā ca antare yojane yojane satasahassaṃ datvā pañcacattāḷīsavihāre 1-
kārento sāvatthiṃ gantvā jetavanamahāvihāraṃ kāretvā buddhappamukhassa bhikkhusaṃghassa
niyyādesi. 2- Aṭṭhamaṃ.
                       9. Paṭhamasukkāsuttavaṇṇanā
      [243] Navame rathikāya rathikanti ekarathikaṃ gahetvā tato aparaṃ
gacchanto rathikāya rathikaṃ upasaṅkamanto nāma ahosi. 3- Siṅghāṭakepi eseva nayo.
Ettha ca rathikāti racchā. Siṅghāṭakanti catukkaṃ. Kimme katāti kiṃ me 4- katā,
kiṃ karontīti attho. Madhupītāva seyareti gandhamadhupānapītā 5- viya sayanti.
Gandhamadhupānapīto kira sīsaṃ ukkhipituṃ na sakkoti, asaññī hutvā sayateva. Tasmā
evamāha.
      Tañca pana appaṭivānīyanti tañca pana dhammaṃ appaṭivānīyaṃ deseti.
Bāhirakañhi sumadhuraṃpi bhojanaṃ punappunaṃ bhuñjantassa na ruccati, "apanetha, kiṃ
iminā"ti paṭivānetabbaṃ apanetabbaṃ hoti, na evamayaṃ dhammo. Imaṃ hi
dhammaṃ paṇḍitā vassasataṃpi vassasahassaṃpi suṇantā tittiṃ na gacchanti. Tenāha
"appaṭivānīyanti. Asecanakamojavan"ti anāsittakaṃ ojavantaṃ. Yathā hi bāhirāni
asambhinnapāyāsādīnipi sappimadhusakkharāhi āsittāni yojitāneva madhurāni
ojavantāni honti, na evamayaṃ dhammo. Ayaṃ hi attanova 6- dhammatāya madhuro
ceva ojavā ca, na aññena upasitto. Tenāha "asecanakamojavan"ti.
@Footnote: 1 ka. cattāḷīsavihāre   2 cha.Ma. niyyādesīti    3 cha.Ma. hoti   4 cha.Ma., i. ime
@5 cha.Ma., i. gandhamadhupānaṃ pītā, evamuparipi    6 cha.Ma., i. attano



The Pali Atthakatha in Roman Character Volume 11 Page 299. http://84000.org/tipitaka/read/attha_page.php?book=11&page=299&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=7718&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=7718&pagebreak=1#p299


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]