ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 295.

      Cakkhumāti pañcahi cakkhūhi cakkhumā. Dhammaṃ desentoyeva bhagavā parisaṃ
sallakkhayamāno tassā yakkhiniyā ceva yakkhadārakassa ca sotāpattiphalassa upanissayaṃ
disvā desanaṃ vinivaṭṭetvā catusaccakathaṃ dīpesi, 1- taṃ sutvā tasmiṃyeva padesepi sā
yakkhinī 2- saddhiṃ puttena sotāpattiphale patiṭṭhitā. Dhītuyāpi panassā upanissayo
atthi, atidaharattā pana desanaṃ sampaṭicchituṃ nāsakkhi.
      Idāni sā yakkhinī puttassa anumodanaṃ karontī sādhu kho paṇḍito
nāmātiādimāha. Ajjāhamhi samuggatāti ahamhi ajjato 3- uggatā samuggatā,
sāsane vā uggatā samuggatā, tvaṃpi sukhī hohīti. Diṭṭhānīti mayā ca tayā ca
diṭṭhāni. Uttarāpi suṇātu meti "amhākaṃ catusaccapaṭivedhabhāvaṃ ṭhitā uttarāpi 4-
suṇātū"ti vadati. Saha saccapaṭivedheneva sāpi sūcilomo viya
sabbasetakaṇḍukacchuādibhāvaṃ pahāya dibbasampattiṃ paṭilabhi 5- saddhiṃ puttena. Dhītā
panassā yathā nāma loke mātāpitūhi issariye laddhe puttānaṃpi taṃ hoti, evaṃ mātu
ānubhāveneva sampattiṃ labhi. Tato paṭṭhāya ca sā saddhiṃ puttakehi
gandhakuṭisamīparukkheyeva nivāsarukkhaṃ  labhitvā sāyaṃ pātaṃ buddhassa dassanaṃ labhamānā
dhammaṃ suṇamānā dīgharattaṃ tattheva vasi. Sattamaṃ.
                         8. Sudattasuttavaṇṇanā
      [242] Aṭṭhame kenacideva karaṇīyenāti vāṇijjakammaṃ adhippetaṃ.
Anāthapiṇḍiko ca rājagahaseṭṭhī ca aññamaññaṃ bhaginipatikā honti. Yadā rājagahe
vuṭṭhānakabhaṇḍakaṃ mahagghaṃ hoti, tadā rājagahaseṭṭhī taṃ gahetvā pañcasakaṭasatehi
sāvatthiṃ gantvā yojanamatte ṭhito attano āgatabhāvaṃ jānāpesi. 6- Anāthapiṇḍiko
paccuggantvā tassa mahāsakkāraṃ katvā ekayānaṃ āropetvā sāvatthiṃ pavisati.
So sace bhaṇḍaṃ lahukaṃ vikkayati, vikkiṇāti, 7- no ce, bhaginighare ṭhapetvā
@Footnote: 1 cha.Ma. dīpeti  2 cha.Ma. dese ṭhitā yakkhinī, i. padese ṭhitā yakkhinī
@3 cha.Ma. ahamhi ajja vaṭṭato  4 cha.Ma. dhītā me uttarāpi   5 cha.Ma. paṭilabhati
@6 cha.Ma., i. jānāpeti  7 i. lahuṃ vikkiṇīyati vikkiṇāti



The Pali Atthakatha in Roman Character Volume 11 Page 295. http://84000.org/tipitaka/read/attha_page.php?book=11&page=295&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=7611&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=7611&pagebreak=1#p295


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]