ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 292.

      Kāme cajitvānāti duvidhepi kāme pahāya. Punarāgacchateti vibbhamanavasena
āgacchati. Puna jīvaṃ mato hi soti uppabbajitvā puna jīvantopi so matakova,
tasmā taṃpi rodantīti vadati.
      Idānissa gharāvāse ādīnavaṃ dassentī kukkuḷātiādimāha. Tattha kukkuḷāti
gharāvāso kira uṇhaṭṭhena kukkuḷā nāma hoti. Kassa ujjhāpayāmaseti
"abhidhāvatha, bhaddante hotū"ti evaṃ vatvā "yaṃ tvaṃ vibbhamitukāmo yakkhena
pāpito, imaṃ vippakāraṃ kassa mayaṃ ujjhāpayāma nijjhāpayāma ārocayāmā"ti
vadati. Puna ḍayhitumicchasīti ādittagharato nibbhataṃ bhaṇḍaṃ 1- viya gharā nīharitvā
buddhasāsane pabbajitvā 2- puna mahāḍāhasadise gharāvāse ḍayhituṃ icchasīti attho.
So mātari kathentiyā sallakkhetvā hirottappaṃ paṭilabhitvā "natthi mayhaṃ
gihibhāvena attho"ti āha. Athassa mātā "sādhu tātā"ti tuṭṭhā paṇītabhojanaṃ
bhojetvā "kativassosi tātā"ti pucchi. Paripuṇṇavassomhi upāsiketi. "tenahi
tāta upasampadaṃ karohī"ti cīvarasāṭake adāsi. So ticīvaraṃ kāretvā upasampanno
buddhavacanaṃ uggaṇhanto tipiṭako 3- hutvā sīlādīni āgataṭṭhāne taṃ taṃ pūrento
nacirasseva arahattaṃ patvā mahādhammakathiko hutvā  vīsavassasataṃ ṭhatvā sakalajambūdīpaṃ
khobhetvā parinibbāyi. Pañcamaṃ.
                        6. Piyaṅkarasuttavaṇṇanā
      [240] Chaṭṭhe jetavaneti jetavanassa paccante kosambakuṭikā 4- nāma
atthi, tattha viharati. Dhammapadānīti idha pāṭiyekkaṃ saṅgahaṃ āruḷhā chabbīsativaggā
tanti adhippetā. Tatra thero tasmiṃ samaye antovihāre nisinno madhurassarena
sarabhaññaṃ katvā appamādavaggaṃ bhāsati. Evaṃ tosesīti sā kira puttaṃ piyaṅkaraṃ
aṅkenādāya jetavanassa pacchimabhāgato paṭṭhāya gocaraṃ pariyesantī anupubbena
nagarābhimukhī hutvā uccārapassāvakheḷasiṅghāṇikadubbhojanāni pariyesamānā therassa
vasanaṭṭhānaṃ patvā madhurassaraṃ assosi. Tassā so saddo chavicammādīni 5- chetvā
@Footnote: 1 cha.Ma. nīhatabhaṇḍaṃ     2 cha.Ma. pabbajito       3 cha.Ma. tepiṭako
@4 cha.Ma. kosambakakuṭi         5 cha.Ma. chaviādīni



The Pali Atthakatha in Roman Character Volume 11 Page 292. http://84000.org/tipitaka/read/attha_page.php?book=11&page=292&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=7531&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=7531&pagebreak=1#p292


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]