ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 286.

Naroti mātu naro kucchigato, 1- kucchiyā abbhantaragatoti attho. Iti bhagavā
"evaṃ kho yakkha ayaṃ satto anupubbena mātu kucchiyaṃ vaḍḍhati, na ekappahāreneva
nibbattatī"ti dasseti. Paṭhamaṃ.
                        2. Sakkanāmasuttavaṇṇanā
      [236] Dutiye sakkanāmakoti evaṃnāmako eko yakkho, eso 2- kira
mārapakkhiko yakkho. 3- Vippamuttassāti tīhi bhavehi vimuttassa. 4- Yadaññanti yaṃ
aññaṃ. Vaṇṇenāti kāraṇena. Saṃvāsoti ekato vāso, sakhidhammo mittadhammoti
attho. Sappaññoti supañño sambuddho. Dutiyaṃ.
                        3. Sūcilomasuttavaṇṇanā
      [237] Tatiye gayāyanti gayāgāme, gayāya avidūre niviṭṭhagāmaṃ upanissāyāti
attho. Ṭaṅkitamañceti dīghamañce pādamajjhe vijjhitvā aṭaniyo pavesetvā
katamañce. Tassa "idaṃ upari, idaṃ heṭṭhā"ti natthi, parivattetvā atthatopi
tādisova hoti, taṃ devaṭṭhāne ṭhapenti. Catunnaṃ pāsāṇānaṃ upari pāsāṇaṃ attharitvā
katagehaṃ 5- "ṭaṅkitamañco"ti vuccati. Sūcilomassāti kathinasūcisadisalomassa.
So kira kassapassa bhagavato sāsane pabbajitvā dūraṭṭhānato āgato sedamalaggahitena
gattena supaññattaṃ saṃghikamañcaṃ anādarena apaccattharitvā nipajji, tassa
parisuddhasīlassa taṃ kammaṃ suddhavatthe kāḷakaṃ viya ahosi. So tasmiṃ attabhāve visesaṃ
nibbattetuṃ asakkonto kālaṃ katvā gayāgāmadvāre saṅkāraṭṭhāne yakkho hutvā
nibbatti nibbattamattasseva cassa sakalasarīraṃ kathinasūcīhi gavaccitaṃ 6- viya jātaṃ.
      Athekadivasaṃ bhagavā paccūsasamaye lokaṃ volokento taṃ yakkhaṃ paṭhamāvajjanasseva 7-
āpāthaṃ āgataṃ disvā "ayaṃ ekaṃ buddhantaraṃ mahādukkhaṃ anubhavi,
kinnu khvassa maṃ āgamma sotthikāraṇaṃ bhaveyyā"ti āvajjento paṭhamamaggassa
@Footnote: 1 cha.Ma., i. mātuyā tirokucchigato   2 cha., i. so   3 cha.Ma. mārapakkhikayakkho
@4 cha.Ma. vippamuttassa       5 cha.Ma. katagehampi
@6 Sī., i. āvijjhitaṃ, cha.Ma. gavicchivijjhitaṃ    7 Ma. paṭhamavajjantasseva



The Pali Atthakatha in Roman Character Volume 11 Page 286. http://84000.org/tipitaka/read/attha_page.php?book=11&page=286&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=7376&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=7376&pagebreak=1#p286


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]