ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 283.

      Ākiṇṇaluddoti bahupāpo gāḷhapāpo vā, tasmā na vuccati 1- dhāticelaṃva
makkhitoti yathā dhātiyā nivatthakiliṭṭhavatthaṃ uccārapassāvapaṃsumasikaddamādīhi
makkhitaṃ, evameva rāgadosādīhi makkhito. Arahāmi vattaveti arahāmi vattuṃ.
Devatāya codanā kira sugatānusiṭṭhisadisā, na taṃ lāmakā hīnādhimuttikā
micchāpaṭipannakapuggalā labhanti. Tasmiṃ pana attabhāve maggaphalānaṃ bhabbarūpā
puggalā taṃ labhanti. Tasmā evamāha.
      Sucigavesinoti sucīni sīlasamādhiñāṇāni gavesantassa. Abbhāmattaṃvāti
valāhakakūṭamattaṃ viya. Jānāsīti suddo ayanti jānāsi. Vajjāsīti vadeyyāsi.
Neva taṃ upajīvāmīti 2- devatā kira cintesi "ayaṃ bhikkhu atthi me hitakāmā
devatā, sā maṃ codessati sāressatīti pamādaṃpi anuyuñjeyya, nāssa nāssa vacanaṃ
sampaṭicchissāmī"ti. Tasmā evamāha. Tvamevāti tvaṃyeva. Jāneyyāti jāneyyāsi.
Yenāti yena kammena sugatiṃ gaccheyyāsi, taṃ kammaṃ tvaṃyeva jāneyyāsīti. Cuddasamaṃ.
                      Iti vanasaṃyuttavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 i. kasmā na vuccati            2 cha.Ma. upajīvāmāti



The Pali Atthakatha in Roman Character Volume 11 Page 283. http://84000.org/tipitaka/read/attha_page.php?book=11&page=283&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=7310&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=7310&pagebreak=1#p283


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]