ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 281.

Uddesaṃ gahetvā yāva suriyaṭṭhaṅgamā sajjhāyaṃ karoti. So nhānakoṭṭhake udakaṃ
upaṭṭhapetvā aṅgārakapalle aggiṃ karoti. Ācariyassa nhātvā āgatassa pādesu
udakaṃ puñchitvā piṭṭhiparikammaṃ katvā vanditvā uddesaṃ gahetvā paṭhamayāme
sajjhāyaṃ katvā majjhimayāme sarīraṃ samassāsetvā pacchimayāme uṭṭhāya 1- uddesaṃ
gahetvā yāva aruṇuggamanā sajjhāyaṃ katvā niruddhasaddaṃ khayato 2- sammasati. Tato
sesaṃ upādāyarūpaṃ bhūtarūpaṃ nāmarūpanti pañcasu khandhesu vipassanaṃ vaḍḍhetvā
arahattaṃ pāpuṇi. Appossukkoti uddesaggahaṇe ca sajjhāyakaraṇe ca 3- nirussukko.
Saṅkasāyatīti yassa idāni atthāya ahaṃ sajjhāyaṃ kareyyaṃ, so me attho
matthakaṃ patto. Kimme idāni sajjhāyenāti phalasamāpattisukhena kālaṃ ativatteti.
Ajjhabhāsīti "kiṃ nu kho therassa 4- aphāsukaṃ jātaṃ, udāhussa ācariyassa, kena
nu kho kāraṇena pubbe viya madhurassarena na sajjhāyatī"ti āgantvā santike
ṭhitā abhāsi.
      Dhammapadānīti idha sabbaṃpi buddhavacanaṃ adhippetaṃ. Nādhīyasīti na sajjhāyasi.
Nādiyasītipi 5- pāṭho, na gaṇhāsīti attho. Pasaṃsanti dhammabhāṇako pasaṃsaṃ labhati,
ābhidhammiko suttantiko vinayadharoti tassa pasaṃsitāro 6- bhavanti. Virāgenāti
ariyamaggena. Aññāyāti jānitvā. Nikkhepananti tassa diṭṭhasutādino vissajjanaṃ
santo vadantīti dīpeti, na buddhavacanassa ettāvatā "thero buddhavacanaṃ na
vissajjāpetī"ti na niccakālaṃ sajjhāyanakeneva 7- bhavitabbaṃ, sajjhāyitvā pana
"ettakassāhaṃ atthassa vā dhammassa vā ādhāro bhavituṃ samattho"ti ñatvā
vaṭṭadukkhassa antakiriyāya paṭipajjitabbaṃ. Dasamaṃ.
                   11. *- ayonisomanasikārasuttavaṇṇanā
      [231] Ekadasame akusale vitakketi kāmavitakkādayo tayo mahāvitakke.
Ayonisomanasikārāti anupāyamanasikārena. Soti so tvaṃ. Ayoniso paṭinissajjāti
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati    2 Sī.,Ma. udayavayato    3 cha.Ma. sajjhāyakaraṇīye ca
@4 cha.Ma. assa therassa   5 cha.Ma. nādiyasīti vā,i.na dīyasīti vā   6 cha.Ma. pasaṃsitā
@7 cha.Ma.,i. sajjhāyanteneva                 *cha.Ma. akusalavitakka...



The Pali Atthakatha in Roman Character Volume 11 Page 281. http://84000.org/tipitaka/read/attha_page.php?book=11&page=281&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=7261&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=7261&pagebreak=1#p281


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]