ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 280.

Satto kilissati, attanā katena pana pāpakammeneva kilissatīti dasseti. Vātamigo
yathāti yathā vane vātamigo vāteritānaṃ paṇṇādīnaṃ saddena paritasati, 1- evaṃ
so 2- saddaparittāsī hotīti attho. Nāssa sampajjate vatanti tassa lahucittassa
vattaṃ na sampajjati. Thero pana khīṇāsavattā sampannavattoti veditabbo. Aṭṭhamaṃ.
                        9. Vajjīputtasuttavaṇṇanā
      [229] Navame vajjīputtakoti vajjīraṭṭhe rājaputto chattaṃ pahāya
pabbajito. Sabbaratticāroti kattikanakkhattaṃ ghosetvā sakalanagaraṃ dhajapaṭākādīhi
paṭisaṇḍetvā pavattito sabbaratticāro. Idaṃ hi nakkhattaṃ yāva cātummahārājikehi
ekābaddhaṃ hoti. Tūriyatāḷitavāditanigghosasaddanti bheriāditūriyānaṃ tāḷitānaṃ
vīṇādīnañca vāditānaṃ vīṇādīnañca vāditānaṃ nigghosasaddaṃ. Abhāsīti vesāliyaṃ kira
satta rājasahassāni sattasatāni satta ca rājāno, tattakāva tesaṃ
uparājasenāpatiādayo, tesu alaṅkatapaṭiyattesu nakkhattakīḷanatthāya vīthiṃ otiṇṇesu
saṭṭhīhatthe mahācaṅkame caṅkamamāno nabhamajjhe ṭhitaṃ candaṃ disvā caṅkamakoṭiyaṃ phalakaṃ
nissāya ṭhito abhāsi. Apaviddhaṃva vanasmiṃ dārukanti vatthaveṭhanālaṅkāravirahitattā
vane chaḍḍitadārukaṃ viya jātaṃ. Pāpiyoti lāmakataro amhehi añño koci
atthi. Pihayantīti thero āraññiko paṃsukūliko piṇḍapātiko sapadānacāriko
appiccho santuṭṭhoti bahū tuyhaṃ patthayantīti attho. Saggagāminanti saggaṃ
gacchantānaṃ gatānaṃpi. Navamaṃ.
                        10. Sajjhāyasuttavaṇṇanā
      [230] Dasame yaṃ sudanti nipātamattaṃ. Sajjhāyabahuloti
nissaraṇapariyattivasena sajjhāyanato bahutaraṃ kālaṃ sajjhāyanto. So kira ācariyassa
divāṭṭhānaṃ sammajjitvā ācariyaṃ udikkhanto tiṭṭhati. Atha naṃ āgacchantaṃ disvāva
paccuggantvā pattacīvaraṃ paṭiggahetvā paññattāsane nisinnassa tālavaṇṭavātaṃ
datvā pānīyaṃ āpucchitvā pāde dhovitvā telaṃ makkhetvā vanditvā ṭhito
@Footnote: 1 cha.Ma. paritassati       2 cha.Ma. yo



The Pali Atthakatha in Roman Character Volume 11 Page 280. http://84000.org/tipitaka/read/attha_page.php?book=11&page=280&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=7236&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=7236&pagebreak=1#p280


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]