ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 279.

Majjhantike uṭṭhāya dhammakarakena 1- udakaṃ gahetvā akkhīni puñchitvā 2- piṇḍāya
caritvā yāvadatthaṃ bhuñjitvā majjhantike vītivatte paṭikkamati. Divā ca āgantvāti
atikāle paviṭṭhena nāma aññehi bhikkhūhi paṭhamataraṃ āgantabbaṃ hoti, tvaṃ pana
ativiya divā āgantvā āgatāsīti 3- bhāyāmi nāgadattanti taṃ nāgadattaṃ ahaṃ bhāyāmi.
Suppagabbhanti suṭṭhu pagabbhaṃ. Kulesūti khattiyakulādiupaṭṭhākakulesu. Sattamaṃ.
                        8. Kulagharaṇīsuttavaṇṇanā
      [228] Aṭṭhame ajjhogāḷhappattoti ogāhappato. So kira satthu
santike kammaṭṭhānaṃ gahetvā taṃ vanasaṇḍaṃ pavisitvā dutiyadivase gāmaṃ piṇḍāya
pāvisi pāsādikehi abhikkantādīhi. Aññataraṃ kulaṃ tassa iriyāpathe pasīditvā
pañcapatiṭṭhitena vanditvā piṇḍapātaṃ adāsi. Bhattānumodanaṃ puna sutvā atirekataraṃ
pasīditvā "bhante niccakālaṃ idheva bhikkhaṃ gaṇhathā"ti nimantesi. Thero
adhivāsetvā tesaṃ āhāraṃ paribhuñjamāno viriyaṃ paggayha ghaṭento arahattaṃ
patvā cintesi "bahūpakāraṃ me etaṃ kulaṃ, aññattha gantvā kiṃ karissāmī"ti
phalasamāpattisukhaṃ anubhavanto tattheva vasi. Ajjhabhāsīti sā kira therassa
khīṇāsavabhāvaṃ ajānantī cintesi "ayaṃ thero neva aññaṃ gāmaṃ gacchati, na aññaṃ
gharaṃ, na rukkhamūlaāsanasālādīsu nisīdati, niccakālaṃ gharaṃ pavisitvāva nisīdati, ubho
cete 4- ogādhappattā patigādhappattā, kadāci esa imaṃ kulaṃ dūseyya, codessāmi
nan"ti. Tasmā abhāsi.
      Saṇṭhāneti nagaradvārassa āsanne 5- manussānaṃ bhaṇḍakaṃ otāretvā
visamanaṭṭhāne. Saṅgammāti samāgantvā. Mantentīti kathenti. Mañca tañcāti maṃ
ca kathenti, taṃ ca kathenti. Kimantaranti kiṃ kāraṇaṃ. Bahū hi saddā paccūhāti
bahukā ete lokasmiṃ paṭilomasaddā. Na tenāti tena kāraṇena, tena vā
tapassinā na maṅku hotabbaṃ. Na hi tenāti na hi tena parehi vuttavacanena
@Footnote: 1 Sī. dhammakārakena, cha.Ma. dhamamakaraṇena       2 cha.Ma. pamajjitvā, i. sammajjitvā
@3 Sī., i. gatoti        4 cha.Ma.,i. ubho pete      5 Sī.āsanne ṭhāne



The Pali Atthakatha in Roman Character Volume 11 Page 279. http://84000.org/tipitaka/read/attha_page.php?book=11&page=279&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=7211&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=7211&pagebreak=1#p279


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]