ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 278.

      Natthidānīti sā kira devadhītā there balavasinehā ahosi, paṭiggantuṃ
nāsakkhi. Kālena āgantvā pariveṇaṃ sammajjati, mukhodakaṃ dantakaṭṭhaṃ
pānīyaparibhojanīyaṃ upaṭṭhapeti. Thero anāvajjanena paribhuñjati. Ekasmiṃ divase therassa
jiṇṇacīvarassa coḷakabhikkhaṃ carato saṅkārakūṭe dibbadussaṃ ṭhapetvā pakkāmi. Thero
taṃ disvā ukkhipitvā olokento dussantaṃ disvā "dussametan"ti ñatvā "alaṃ
ettāvatā"ti aggahesi. Tenevassa 1- cīvaraṃ niṭṭhāsi. Atha dve aggasāvakā
anuruddhatthero cāti tayo janā cīvaraṃ kariṃsu. Satthā sūciṃ yojetvā adāsi.
Niṭṭhitacīvarassa piṇḍāya carato devatā piṇḍapātaṃ samādapesi. Sā kālena
ekikā, kālena attadutiyā therassa santikaṃ āgacchati.  tadā pana attatatiyā
āgantvā divāṭṭhāne theraṃ upasaṅkamitvā "mayaṃ manāpakāyikā nāma manasā
icchiticchitarūpaṃ māpemā"ti āha. Thero "etā evaṃ vadanti, vīmaṃsissāmi, sabbā
nīlakā hontū"ti cintesi. Tā therassa manaṃ ñatvā sabbāva nīlavaṇṇā
ahesuṃ, evaṃ pītalohitaodātavaṇṇāti. Tato cintayiṃsu "thero amhākaṃ dassanaṃ
assādetī"ti. Tā samajjaṃ kātuṃ āraddhā, ekāpi gāyi, ekāpi nacci, ekāpi
accharaṃ pahari. Thero indriyāni okkhipi. Tato "na amhākaṃ dassanaṃ thero
assādetī"ti ñatvā sinehaṃ vā santhavaṃ vā alabhamānā nibbinditvā
gantumāraddhā. Thero tāsaṃ gamanabhāvaṃ ñatvā "mā punappunaṃ āgacchiṃsū"ti arahattaṃ
byākaronto imaṃ gāthamāha. Tattha vikkhīṇoti khīṇo. Jātisaṃsāroti tattha tattha
jātisaṅkhāto saṃsāro. Chaṭṭhaṃ.
                        7. Nāgadattasuttavaṇṇanā
      [227] Sattame atikālenāti sabbarattiṃ niddāyitvā balavapaccūse
koṭisammajjaniyā 2- thokaṃ sammajjitvā mukhaṃ dhovitvā yāgubhikkhatthāya pātova
pavisati. Atidivāti yāguṃ ādāya āsanasālaṃ gantvā pivitvā ekasmiṃ ṭhāne
nipanno niddāyitvā "manussānaṃ bhojanavelāya paṇītabhikkhaṃ labhissāmī"ti upakaṭṭhe
@Footnote: 1 i. teneva      2 cha.Ma.,i. koṭisammuñjaniyā



The Pali Atthakatha in Roman Character Volume 11 Page 278. http://84000.org/tipitaka/read/attha_page.php?book=11&page=278&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=7186&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=7186&pagebreak=1#p278


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]