ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 275.

Naṃ gantvā ghātetvā yāvadicchakaṃ maṃsaṃ khāditvā sesaṃ kājenādāya gantvā
puttake tosessāmī"ti evaṃ migasseva anupadaṃ dhāvati. Evaṃ vikkhittacittassa taṃ
dhammaṃ desentaṃ theraṃ sandhāya vuttaṃ "ovadatī"ti. Ajjhabhāsīti "ayaṃ thero
adāruṃ tacchanto viya akhette vappento viya attanopi kammaṃ nāseti,
etassāpi, codessāmi nan"ti abhāsi.
     Appapaññanti nippaññaṃ. Acetasanti kāraṇajānanasatthena cittena rahitaṃ.
Mandovāti andhabālo viya. Suṇātīti tava dhammakathaṃ suṇāti. Na vijānātīti
atthamassa na jānāti. Āloketīti tava pothujjanikaiddhiyā jalantaṃ aṅguṭṭhakaṃ
āloketi. Na passatīti ettha "neva telaṃ na vaṭṭi na dīpakapallikā, therassa
pana ānubhāvenāyaṃ jalatī"ti imaṃ kāraṇaṃ na passati. Dasa pajjoteti dasasu
aṅgulīsu dasa padīpe. Rūpānīni kāraṇarūpāni. Cakkhūti paññācakkhu. Saṃvegamāpādīti
kimme imināti viriyaṃ paggayha paramavivekaṃ arahattamaggaṃ paṭipajji. Tatiyaṃ.
                        4. Sambahulasuttavaṇṇanā
      [224] Catutthe sambahulāti bahū suttantikā ābhidhammikā vinayadharā ca.
Viharantīti satthu santike kammaṭṭhānaṃ gahetvā viharanti. Pakkamiṃsūti te kira tasmiṃ
janapade aññataraṃ gāmaṃ upasaṅkamante disvāva manussā pasannacittā āsanasālāya
kojavattharaṇādīni 1- paññāpetvā yāgukhajjakaṃ 2- datvā upanisīdiṃsu. Mahāthero ekaṃ
dhammakathikaṃ "dhammaṃ kathehī"ti āha. So cittadhammakathaṃ kathesi. Manussā pasīditvā
bhojanavelāya paṇītabhojanaṃ adaṃsu. Mahāthero manuññaṃ bhattānumodanaṃ akāsi.
Manussā bhiyyoso mattāya pasannā "idheva bhante temāsaṃ vasathā"ti paṭiññaṃ
kāretvā gamanāgamanasampanne ṭhāne senāsanāni kāretvā catūhi paccayehi
upaṭṭhahiṃsu. Mahāthero vassūpanāyikadivase bhikkhū ovadi "āvuso tumhehi garukassa
satthu santike kammaṭṭhānaṃ gahitaṃ, buddhapātubhāvo nāma dullabho māsassa aṭṭha
divase dhammassavanaṃ katvā gaṇasaṅgaṇikaṃ pahāya appamattā viharathā"ti. Te tato
@Footnote: 1 i. kojavaṭṭharaṇādīni        2 cha.Ma. yāgukhajjakāni, i. yāgukhajjakādīni



The Pali Atthakatha in Roman Character Volume 11 Page 275. http://84000.org/tipitaka/read/attha_page.php?book=11&page=275&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=7108&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=7108&pagebreak=1#p275


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]