ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 274.

     Idānissa kāmesu ādīnavaṃ kathayantī aniccātiādimāha. Tattha asitanti
taṇhādiṭṭhinissayena anissitaṃ. Kasmā pabbajitaṃ tapeti evarūpaṃ khīṇāsavaṃ divāsoppaṃ
na tapati, tādisaṃ pana kasmā na tapessatīti vadati. Therasseva ca 1- etaṃ
vacanaṃ, tasmā ayamettha attho:- baddhesu 2- muttaṃ asitaṃ mādisaṃ khīṇāsavaṃ pabbajitaṃ
kasmā divāsoppaṃ tape, na tapatīti. 3- Sesagāthāsupi eseva nayo. Devatāya hi
vacanapakkhe "evarūpaṃ khīṇāsavaṃ pabbajitaṃ divāsoppaṃ na tapati, 4- tādisaṃ pana
kasmā tapessati, tapessatiyevā"ti attho. 5- Therassa vacanapakkhe "evarūpaṃ mādisaṃ
khīṇāsavaṃ pabbajitaṃ kasmā divāsoppaṃ tape, na tapatiyevā"ti attho. Ayaṃ panettha
anuttānapadavaṇṇanā. Vinayāti vinayena. Samatikkamāti vaṭṭamūlikāya avijjāya
samatikkamena. Taṃ ñāṇanti taṃ catusaccañāṇaṃ. Paramodātanti 6- paramaparisuddhaṃ.
Pabbajitanti evarūpena ñāṇena samannāgataṃ pabbajitaṃ. Vijjāyāti catutthamaggavijjāya.
Āraddhavīriyanti paggahitaviriyaṃ paripuṇṇaviriyaṃ. Dutiyaṃ.
                       3. Kassapagottasuttavaṇṇanā
     [223] Tatiye chetanti 7- ekaṃ migaluddakaṃ. Ovadatīti so kira migaluddako
pātova bhuñjitvā "mige vadhissāmī"ti araññaṃ paviṭṭho ekaṃ rohitamigaṃ disvā
"sattiyā naṃ paharissāmī"ti anubandhamāno therassa paṭhamasutte vuttanayeneva
divāvihāre 8- nisinnassa avidūrena pakkamati. Atha naṃ thero "upāsaka pāṇātipāto
nāmesa apāyasaṃvattaniko appāyukasaṃvattaniko, sakkā aññenapi kasivaṇijjādinā
kammena dārābharaṇaṃ kātuṃ, mā evarūpaṃ kakkhaḷaṃ kammaṃ karohī"ti āha. Sopi
"mahāpaṃsukūlikatthero kathetī"ti gāravena ṭhatvā sotuṃ āraddho. Athassa sotukāmataṃ
janessāmī"ti so 9- aṅguṭṭhakaṃ jālāpesi. So akkhīhipi passati, kaṇṇehipi suṇāti,
cittaṃ panassa "asukaṭṭhānaṃ migo gato bhavissati, asukatitthaṃ otiṇṇo, tattha
@Footnote: 1 cha.Ma., i. vā  2 Sī. khandhesu Ma., i. bandhesu  3 Sī. divā soppaṃ tapessatīti,
@  cha.Ma. tapessatīti, i. tappessatīti  4 i. tappati
@5 i. tappissati tappissati evāti attho 6 Sī. paramavodānanti, cha.Ma. paramodānanti
@7 Sī., i. cetanti  8 cha.Ma. divāvihāraṃ  9 cha.Ma., i. thero



The Pali Atthakatha in Roman Character Volume 11 Page 274. http://84000.org/tipitaka/read/attha_page.php?book=11&page=274&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=7082&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=7082&pagebreak=1#p274


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]