ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 270.

Hatthe ṭhapayiṃsu. Satthā dhātuparissāvanaṃ gahetvā paṭhaviyā hatthaṃ pasāresi, mahāpaṭhaviṃ
bhinditvā rajatabubbuḷasadisaṃ cetiyaṃ nikkhami. Satthā sahatthena cetiye dhātuyo
nidhesi. Ajjāpi kira taṃ cetiyaṃ dharatiyevāti. Navamaṃ.
                      10. Moggallānasuttavaṇṇanā
     [218] Dasame samannesatīti pariyesati paccavekkhati. Nagassāti pabbatassa.
Muninti buddhamuniṃ. Dukkhassa pāragunti dukkhapāragataṃ. Samannesanti samannesanto.
Evaṃ sabbaṅgasampannanti evaṃ sabbaguṇasampannaṃ. Anekākārasampannanti anekehi
guṇehi samannāgataṃ. Dasamaṃ.
                        11. Gaggarāsuttavaṇṇanā
     [219] Ekādasame tyāssudanti te assudaṃ. Assudanti nipātamattaṃ.
Vaṇṇenāti sarīravaṇṇena. Yasasāti 1- parivārena. Vigatamalova 2- bhāṇumāti vigatamalo
ādicco viya. Ekādasamaṃ.
                        12. Vaṅgīsasuttavaṇṇanā
     [220] Dvādasame āyasmāti piyavacanaṃ. Vaṅgīsoti tassa therassa nāmaṃ.
So kira pubbe padumuttarakāle paṭibhāṇasampannasāvakaṃ disvā dānaṃ datvā patthanaṃ
katvā kappasatasahassaṃ pāramiyo pūretvā amhākaṃ bhagavato kāle sakalajambūdīpe
vādakāmatāya jambūsākhaṃ parikkhipitvā 3- ekena paribbājakena saddhiṃ vādaṃ katvā
vāde jayaparājayānubhāvena teneva paribbājakena saddhiṃ saṃvāsaṃ kappetvā vasamānāya
ekissā paribbājikāya kucchimhi nibbatto vayaṃ āgamma 4- mātito pañcavādasataṃ,
pitito pañcāti 4- vādasahassaṃ uggaṇhitvā vicarati. Ekaṃ ca vijjaṃ jānāti, yaṃ
vijjaṃ parijappitvā matānaṃ sīsaṃ aṅguliyā paharitvā "asukaṭṭhāne nibbatto"ti
jānāti. So anupubbena gāmanigamādīsu vicaranto pañcahi māṇavasatehi saddhiṃ
sāvatthiṃ anuppatto nagaradvāre sālāyaṃ nisīdi. 5-
@Footnote: 1 ka. yasenāti      2 ka. vītamalova...           3 cha.Ma. pariharitvā
@4-4 cha.Ma. mātito pañcavādasatāni, pitito pañcavādasatānīti       5 cha.Ma. nisīdati



The Pali Atthakatha in Roman Character Volume 11 Page 270. http://84000.org/tipitaka/read/attha_page.php?book=11&page=270&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=6991&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=6991&pagebreak=1#p270


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]