ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 27.

Pañcasīladasasīlaṃpi adhisīlameva. Samāpannā aṭṭha samāpattiyopi adhicittameva. Sabbampi
vā lokiyasīlaṃ sīlameva, lokuttaraṃ adhisīlaṃ. Cittapaññāsupi eseva nayoti. Iti
imāya gāthāya samodhānetvā tisso sikkhā sakalaṃ sāsanaṃ kathitaṃ hotīti.
                      Mānakāmasuttavaṇṇanā niṭṭhitā.
                       -------------------
                        10. Araññasuttavaṇṇanā
       [10] Dasame santānanti santakilesānaṃ, paṇḍitānaṃ vā. "santo have
sabbhi pavedayanti, 1- dūre santo pakāsentī"tiādīsu 2- hi paṇḍitāpi santoti
vuttā. Brahmacārinanti seṭṭhacārīnaṃ maggabrahmacariyavāsaṃ vasantānaṃ. Kena vaṇṇo
pasīdatīti kena kāraṇena chavivaṇṇo pasīdatīti pucchati. Kasmā panesā evaṃ
pucchati? esā kira vanasaṇḍavāsikā bhummadevatā āraññike bhikkhū pacchābhattaṃ
piṇḍapātapaṭikkante araññaṃ pavisitvā rattiṭṭhānadivāṭṭhānesu lakkhaṇakammaṭṭhānaṃ 3-
gahetvā nisinne passati. Tesañca evaṃ nisinnānaṃ balavacittekaggatā uppajjati.
Tato visabhāgasantati vūpasammati, sabhāgasantati okkamati, cittaṃ pasīdati. Citte
pasanne lohitaṃ pasīdati, cittasamuṭṭhānāni upādārūpāni parisuddhāni honti,
vaṇṭā pamuttatālaphalassa viya mukhassa vaṇṇo hoti. Taṃ disvā devatā cintesi
"sarīravaṇṇo nāmāyaṃ paṇītāni rasasampannāni bhojanāni sukhasamphassāni nivāsana-
pāpuraṇasayanāni utusukhe tebhūmikādibhede ca pāsāde mālāgandhavilepanādīni ca labhantānaṃ
pasīdati, ime pana bhikkhū piṇḍāya caritvā missakabhattaṃ bhuñjanti, vidalamañcake 4-
vā phalake vā silāya vā sayanāni kappenti, rukkhamūlādīsu vā abbhokāse
vā vasanti, kena nu kho kāraṇena etesaṃ vaṇṇo pasīdatī"ti. Tasmā pucchi.
       Athassā bhagavā kāraṇaṃ kathento dutiyaṃ gāthamāha. Tattha atītanti atīte
asuko nāma rājā dhammiko ahosi, so amhākaṃ paṇīte paṇīte paccaye adāsi.
Ācariyūpajjhāyā lābhino ahesuṃ. Atha mayaṃ evarūpāni bhojanāni bhuñjimhā,
@Footnote: 1 khu. jā. asīti. 28/363/143 mahāsuttasomajātaka
@2 khu. dhamMa. 25/304/69 cūḷasubhaddāvatthu  3 cha.Ma., i. mūlakammaṭṭhānaṃ
@4 Ma. biraḷamañcake, Sī. bidalamañcake, cha.Ma. viraḷamañcake



The Pali Atthakatha in Roman Character Volume 11 Page 27. http://84000.org/tipitaka/read/attha_page.php?book=11&page=27&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=693&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=693&pagebreak=1#p27


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]