ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 265.

Jānanti, cintetvā 1- vadatīti maññanti, paṭibhāṇasampattimassa jānāpessāmī"ti
cintetvā "kiṃ nu te vaṅgīsā"tiādimāha.
      Ummaggapathanti anekāni kilesummujjanasatāni, 2- pavattimaggatāya 3- pana
pathanti vuttaṃ. Pabhijja khilānīti rāgakhilādīni pañca bhinditvā vicarasi. Taṃ
passathāti taṃ evaṃ abhibhuyya bhinditvā vicarantaṃ buddhaṃ passatha. Bandhapamuñcakaranti
bandhanamocanakaraṃ. Asitanti anissitaṃ. Bhāgaso pavibhajjanti satipaṭṭhānādikoṭṭhāsavasena
dhammaṃ vibhajantaṃ. Pavibhajāti vā pāṭho, aṅgapaccaṅgakoṭṭhāsavasena vibhajitvā 4-
passathāti attho.
      Oghassāti caturoghassa. Anekavihitanti satipaṭṭhānādivasena anekavidhaṃ.
Tasmiṃ ce 5- amate akkhāteti tasmiṃ tena akkhāte amate. Dhammaddasāti dhammassa
passitāro. 6- Ṭhitā asaṃhīrāti asaṃhāriyā hutvā patiṭṭhitā.
      Ativijjhāti ativijjhitvā. Sabbaṭṭhitīnanti sabbesaṃ diṭṭhiṭṭhānānaṃ
viññāṇaṭṭhitīnaṃ vā. Atikkamamaddasāti atikkamabhūtaṃ nibbānamaddasa. 7- Agganti
uttamadhammaṃ. Aggeti vā pāṭho, paṭhamataranti attho. Dasaddhānanti pañcannaṃ
aggadhammaṃ pañcavaggiyānaṃ, agge vā pañcavaggiyānaṃ dhammaṃ desetīti 8- attho.
Tasmāti yasmā esa dhammo sudesitoti jānantena ca pamādo na kātabbo,
tasmā. Anusikkheti tisso sikkhā sikkheyya. Aṭṭhamaṃ.
                        9. Koṇḍaññasuttavaṇṇanā
      [217] Navame aññākoṇdaññoti 9- paṭhamaṃ dhammassa aññātattā evaṃ
gahitanāmo thero. Sucirassevāti kīvacirassa? dvādasannaṃ saṃvaccharānaṃ. Ettakaṃ
kālaṃ kattha vihāsīti. Chaddantabhavane mandākinipokkharaṇiyā tīre paccekabuddhānaṃ
vasanaṭṭhāne. Kasmā? vihāragarutāya. So hi puññavā 10- mahāsāvako. Yatheva
@Footnote: 1 cha.Ma. cintetvā cintetvā    2 i. kilesamajjana...    3 cha.Ma. vaṭṭapathattā
@4 cha.Ma. vibhajitvā vibhajitvā  5 cha.Ma. ca   6 Sī., i. passitā rocitā
@7 Sī. nibbānamaddasaṃ  8 cha.Ma. desesīti  9 cha.Ma. aññāsi...,evamuparipi
@10 cha.Ma. paññavā...



The Pali Atthakatha in Roman Character Volume 11 Page 265. http://84000.org/tipitaka/read/attha_page.php?book=11&page=265&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=6861&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=6861&pagebreak=1#p265


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]