ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 262.

Bhāsati. Khandhādidesanāsupi eseva nayo. Sālikāyiva nigghosoti yathā madhuraṃ
ambapakkaṃ sāyitvā pakkhehi vātaṃ datvā madhurasaraṃ nicchārentiyā sālikāya sakuṇiyā
nigghoso, evaṃ therassa dhammaṃ kathentassa madhuro nigghoso hoti. Paṭibhāṇaṃ
udīrayīti samuddato ūmiyo viya anantapaṭibhāṇaṃ uṭṭhahati. Odhentīti odahanti
te. 1- Chaṭṭhaṃ.
                        7. Pavāraṇāsuttavaṇṇanā
      [215] Sattame tadahūti tasmiṃ ahu, tasmiṃ divaseti attho. Upavasanti
etthāti uposatho. Upavasantīti ca sīlena vā anasanena vā upetā hutvā
vasantīti attho. So panesa uposathadivaso aṭṭhamīcātuddasīpaṇṇarasībhedena tividho,
tasmā sesadvayanivāraṇatthaṃ paṇṇaraseti vuttaṃ. Pavāraṇāyāti vassaṃ vuṭṭhapavāraṇāya.
Visuddhipavāraṇātipi etissāva nāmaṃ. Nisinno hotīti sāyaṇhasamaye sampattaparisāya
kālayuttaṃ dhammaṃ desetvā udakakoṭṭhake gattāni parisiñcitvā nivatthanivāsano
ekaṃsaṃ sugatamahācīvaraṃ katvā majjhimatthambhaṃ nissāya paññatte pavarabuddhāsane 2-
purimadisāyaṃ uṭṭhahato candamaṇḍalassa siriṃ siriyā abhibhavamāno nisinno hoti.
Tuṇhībhūtanti 3- yato yato anuviloketi, tato tato tuṇhībhūtameva. Tattha hi
ekabhikkhussāpi hatthakukkuccaṃ vā pādakukkuccaṃ vā natthi, sabbe niravā santena
iriyāpathena nisīdiṃsu. Anuviloketvāti dissamānapañcappasādehi nettehi
anuviloketvā. Handāti vossaggatthe nipāto. Na ca me kiñci garahathāti ettha
na ca pucchanatthe nakāro. Kiṃ me kiñci garahatha, yadi garatha, vadetha,
kiñcīti icchāpemi 4- vo vattunti attho. Kāyikaṃ vā vācasikaṃ vāti iminā
kāyavacīdvārāneva pavāreti, na manodvāraṃ, kasmā? apākaṭattā. Kāyavacīdvāresu
hi doso pākaṭo hoti, na manodvāre. Ekamañce sayatopi hi "kiṃ cintesī"ti
pucchitvā cittavāraṃ 5- jānāti, iti manodvāraṃ apākaṭattā na pavāreti, no
@Footnote: 1 cha. Ma., i. teti pāṭho na dissati
@2 cha. Ma. paññatte varabuddhāsane, i. paññattavarabuddhāsane
@3 cha. Ma. tuṇhībhūtaṃ tuṇhībhūtanti   4 Ma. icchāmi  5 cha.Ma., i.cittācāraṃ



The Pali Atthakatha in Roman Character Volume 11 Page 262. http://84000.org/tipitaka/read/attha_page.php?book=11&page=262&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=6783&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=6783&pagebreak=1#p262


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]