ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 258.

                        4. Ānandasuttavaṇṇanā
      [212] Catutthe rāgoti āyasmā ānando mahāpuñño sambhāvito, taṃ
rājarājamahāmattādayo nimantetvā antonivesane nisīdāpenti. Sabbālaṅkāra-
paṭimaṇḍitāpi itthiyo theraṃ upasaṅkamitvā vanditvā tālapaṇṇena vījanti, 1-
upanisīditvā pañhaṃ pucchanti, dhammaṃ suṇanti. Tattha āyasmato vaṅgīsassa
navapabbajitassa ārammaṇaṃ pariggahituṃ asakkontassa itthīrūpārammaṇe rāgo cittaṃ
anuddhaṃsesi. 2- So saddhāya pabbajitattā ujujātiko kulaputto "ayaṃ me rāgo
vaḍḍhitvā diṭṭhadhammikasamparāyikaṃ atthaṃ nāseyyā"ti cintetvā anantaraṃ nisinnova
therassa attānaṃ āvikaronto kāmarāgenātiādimāha.
       Tattha nibbāpananti rāganibbānakāraṇaṃ. Vipariyesāti vipallāsena. Subhaṃ
rāgūpasañhitanti rāgaṭṭhāniyaṃ iṭṭhārammaṇaṃ.  parato passāti aniccato passa. Mā
ca attatoti attato mā passa. Kāyagatā tyatthūti kāyagatā te atthu.
Animittañca bhāvehīti niccādīnaṃpi nimittānaṃ ugghāṭitattā vipassanā animittā
nāma, taṃ bhāvehīti vadati. Mānābhisamayāti mānassa dassanābhisamayā ceva
pahānābhisamayā ca. Upasantoti rāgādisantatāya upasanto. Catutthaṃ.
                        5. Subhāsitasuttavaṇṇanā
       [213] Pañcame aṅgehīti kāraṇehi avayavehi vā. Musāvādāveramaṇīādīni
hi cattāri subhāsitavācāya kāraṇāni, saccavacanādayo cattāro avayavā. Kāraṇatthe
ca aṅgasadde  "catūhī"ti nissakkavacanaṃ hoti, avayavatthe karaṇavacanaṃ. Samannāgatāti
samanuāgatā pavattā yuttā ca. Vācāti samullapanavācā, yā sā 3- "vācā girā
byappatho"ti 4- ca, "nelā kaṇṇasukhā"ti 5- ca āgatā. "yā pana vācāya ce
kataṃ kamman"ti evaṃ viññattivācā ca, 6- "yā catūhi vacīduccaritehi ārati .pe.
Ayaṃ vuccati sammāvācā"ti 7- evaṃ virati ca, "pharusā bhikkhave vācā āsevitā
@Footnote: 1 cha.Ma. tālavaṇṭena bījenti, i....vījenti  2 cha.Ma. anuddhaṃseti
@3 cha.Ma. ayaṃ pāṭho na dissati  4 abhi. saṅgaṇi. 34/636/195 rūpakaṇḍa
@5 dī. Sī. 9/9,194/4,64  6 cha.Ma. viññatti ca
@7 abhi. vibhaṅga. 35/206/127 saccavibhaṅga



The Pali Atthakatha in Roman Character Volume 11 Page 258. http://84000.org/tipitaka/read/attha_page.php?book=11&page=258&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=6673&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=6673&pagebreak=1#p258


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]