ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 257.

Gandharasā gahitā, mutapadena phoṭṭhabbārammaṇaṃ. Yo ettha na limpatīti yo
etesu pañcakāmaguṇesu taṇhādiṭṭhilepehi 1- na limpati.
       Atha saṭṭhisitā 2- savitakkā, puthū janatāya adhammā niviṭṭhāti atha
chaārammaṇanissitā puthū adhammavitakkā janatāya niviṭṭhāti attho. Na ca
vaggagatassa kuhiñcīti tesaṃ vasena na katthaci kilesavaggato bhaveyya. No pana
duṭṭhullabhāṇīti duṭṭhullaṃ vācaṃ bhāṇīpi 3- na siyā. Sa bhikkhūti so evaṃ citto 4-
bhikkhu nāma hoti.
        Dabboti dabbajātiko paṇḍito. Cirarattasamāhitoti dīgharattaṃ samāhitacitto.
Nipakoti nepakkena samannāgato pariṇatapañño. Apihālūti nittaṇho.
Santaṃ padanti nibbānaṃ. Ajjhagamā munīti adhigato muni. Paṭicca parinibbuto
kaṅkhati kālanti nibbānaṃ paṭicca kilesaparinibbānena parinibbuto parinibbānakālaṃ
āgameti. Dutiyaṃ.
                    3. Pesalātimaññanāsuttavaṇṇanā *-
      [211] Tatiye atimaññatīti "kiṃ ime mahallakā, na imesaṃ 5- pāli, na
aṭṭhakathā, na padabyañjanamadhuratā, amhākaṃ pana pāḷipi aṭṭhakathāpi nayasatena
nayasahassena upaṭṭhātī"ti atikkamitvā maññati. Gotamāti gotamabuddhasāvakattā
attānaṃ ālapati. Mānapathanti mānārammaṇañceva mānasahabhuno ca dhamme.
Vippaṭisārīhuvāti vippaṭisārī ahuvā, ahosīti attho. Maggajinoti maggena
jitakileso. Kittiñca sukhañcāti vaṇṇabhaṇanañca kāyikacetasikasukhañca. Akhīlodha
padhānavāti akhilo idha padhānavā viriyasampanno. Visuddhoti visuddho bhaveyya.
Asesanti nissesaṃ navavidhaṃ. Vijjāyantakaroti vijjāya kilesānaṃ antakaroti.
Samitāvīti rāgādīnaṃ samitatāya samitāvī. Tatiyaṃ.
@Footnote: 1 ka. taṇhādiṭṭhikilesehi    * cha.Ma. pesalasutta...   2 cha.Ma. saṭṭhinissitā
@3 cha.Ma. duṭṭhullavacanabhāṇīpi     4 cha.Ma. evaṃvidho          5 cha.Ma. etesaṃ



The Pali Atthakatha in Roman Character Volume 11 Page 257. http://84000.org/tipitaka/read/attha_page.php?book=11&page=257&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=6649&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=6649&pagebreak=1#p257


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]