ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 256.

Sikkhito puriso daṇḍakaṃ gahetvā sabbe sare sarīre apatamāne antarāva
haritvā 1- pādamūle pāteti. Tattha ekopi issāso dve sare ekato na khipati,
imā pana itthiyo rūpārammaṇādivasena pañca pañca sare ekato khipanti. Evaṃ
khipantiyo etā sacepi atirekasahassā honti, neva maṃ cāletuṃ sakkhissantīti.
        Sakkhī hi me sutaṃ etanti mayā hi sammukhā etaṃ sutaṃ. Nibbānagamanaṃ
magganti vipassanaṃ sandhāyāha. So hi nibbānassa pubbabhāgamaggo. Liṅgavipallāsena
pana "maggan"ti āha. Tattha meti tasmiṃ me attano taruṇavipassanāsaṅkhāte
nibbānagamanamagge 2- mano nirato. Pāpimāti kilesaṃ ālapati. Maccūtipi tameva
ālapati. Na me maggampi dakkhasīti yathā me bhavayoniādīsu gatamaggaṃpi na
passasi, tathā karissāmīti. Paṭhamaṃ.
                         2. Aratīsuttavaṇṇanā
       [210] Dutiye nikkhamatīti vihārā nikkhamati. Aparajju vā kāleti
dutiyadivase vā bhikkhācārakāle vā. 3- Vihāragaruko kiresa thero. Aratiñca ratiñcāti
sāsane aratiṃ kāmaguṇesu ca ratiṃ. Sabbaso gehasitañca vitakkanti pañcakāmaguṇe
gehanissitaṃ pāpavitakkaṃ ca sabbākārena pahāya. Vanathanti kilesamahāvanaṃ. Kuhiñcīti
kismiñci ārammaṇe. Nibbanathoti nikkilesavano. Anatoti 4- taṇhāratirahito.
       Paṭhaviñca vehāsanti paṭhaviṭṭhakañca 5- itthīpurisavatthālaṅkārādivaṇṇaṃ,
vehāsaṭṭhakañca candimasuriyobhāsādi. 6- Rūpagatanti rūpameva. Jagatogadhanti  jagatiyā
ogadhaṃ, antopaṭhaviyaṃ nāgabhavanaṃ gatanti attho. Parijīyatīti parijīrati. Sabbamaniccanti
sabbantaṃ aniccaṃ. Ayaṃ therassa mahāvipassanāti vadanti. Evaṃ sameccāti 7- evaṃ
samāgantvā. Caranti mutattāti viññātattabhāvā viharanti.
        Upadhīsūti   khandhakilesābhisaṅkhāresu. Gadhitāti giddhā. Diṭṭhasuteti cakkhunā
diṭṭhe rūpe, sotena sute sadde. Paṭighe ca mute cāti ettha paṭighapadena
@Footnote: 1 cha.Ma. paharitvā  2 Sī., Ma., i. nibbānādhigame  3 cha.Ma. vā- saddo na disasati
@4 cha.Ma. aratoti, i. araṇo...       5 cha.Ma. pathaviṭṭhitañca, i. paṭhavipatiṭṭhitañca
@6 cha.Ma. candasūriyobhāsādi, i. candasuriyobhāsādi     7 cha.Ma. evaṃ samaccāti



The Pali Atthakatha in Roman Character Volume 11 Page 256. http://84000.org/tipitaka/read/attha_page.php?book=11&page=256&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=6623&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=6623&pagebreak=1#p256


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]