ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 251.

Desanānusārena ñāṇaṃ pesetvā sotāpattiphale patiṭṭhito. Tato paṭṭhāya satthā
na sabbakālaṃ tesaṃ gehaṃ agamāsīti. Catutthaṃ.
                       5. Mānatthaddhasuttavaṇṇanā
      [201]  Pañcame mānatthaddhoti vātabharitabhastā viya mānena thaddho.
Ācariyanti sippuggahaṇakāle ācariyo anabhivādentassa sippaṃ na deti, aññasmiṃ
pana kāle taṃ anabhivādeti, atthibhāvaṃpissa na jānāti. Nāyaṃ samaṇoti evaṃ
kirassa ahosi "yasmā ayaṃ samaṇo mādise jātisampanne brāhmaṇe sampatte
paṭisanthāramattaṃpi na karoti, tasmā na kiñci jānātī"ti.
       Abbhūtacittajātāti abhūtapubbāya bhūtāya 1- tuṭṭhiyā samannāgatā. Kesu
cassāti kesu bhaveyya. Kyassāti ke assa puggalassa.   apacitā assūti apacitiṃ
dassetuṃ yuttā bhaveyyuṃ. Arahanteti imāya gāthāya desanākusalattā attānaṃ
anto katvā pūjaneyyaṃ dasseti. Pañcamaṃ.
                        6. Paccanīkasuttavaṇṇanā
      [202] Chaṭṭhe "sabbaṃ setan"ti vutte "sabbaṃ kaṇhan"tiādinā nayena
paccanīkaṃ karontassevassa sātaṃ sukhaṃ hotīti paccanīkasāto. Yo ca vineyya
sārambhanti yo karaṇuttariyalakkhaṇaṃ sārambhaṃ vinetvā suṇātīti attho. Chaṭṭhaṃ.
                        7. Navakammikasuttavaṇṇanā
      [203] Sattame navakammikabhāradvājoti so kira araññe rukkhaṃ chindāpetvā
tattheva pāsādakūṭāgārādīni yojetvā nagaraṃ āharitvā vikkiṇāti, iti navakammaṃ
nissāya  jīvatīti navakammiko, gottena bhāradvājoti navakammikabhāradvājo.
Disvānassa etadahosīti chabbaṇṇarasmiyo vissajjetvā nisinnaṃ bhagavantaṃ disvāna
assa etaṃ ahosi. Vanasminti imasmiṃ varasaṇḍe. Ucchinnamūlaṃ me vananti mayhaṃ
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati



The Pali Atthakatha in Roman Character Volume 11 Page 251. http://84000.org/tipitaka/read/attha_page.php?book=11&page=251&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=6516&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=6516&pagebreak=1#p251


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]