ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 25.

Supaṭipanno, paṭipadā bhaddikā, ime ca pana mahājanā vaṭṭe suttā
nappaṭibujjhantīti devatā āha. Sambuddhāti sammā hetunā kāraṇena buddhā.
Cattāro hi buddhā sabbaññūbuddho paccekabuddho catusaccabuddho sutabuddhoti.
Tattha samatiṃsa pāramiyo pūretvā sammāsambodhiṃ patto sabbaññūbuddho nāma.
Kappasatasahassādhikāni dve asaṅkheyyāni pāramiyo pūretvā sayambhutaṃ patto
paccekabuddho nāma. Avasesakhīṇāsavā catusaccabuddhā nāma. Bahussuto sutabuddho
nāma. 1- Imasmiṃ atthe tayopi purimā vaṭṭanti. Sammadaññāti sammā hetunā
kāraṇena jānitvā. Caranti visame samanti visame vā lokasannivāse visame vā
sattakāye visame vā kilesajāte samaṃ carantīti.
                     Appaṭividitasuttavaṇṇanā niṭṭhitā.
                         ---------------
                        8. Susammuṭṭhasuttavaṇṇanā
       [8] Aṭṭhame susammuṭṭhāti paññāya appaṭividdhabhāveneva sammuṭṭhā. 2-
Yathā hi dve khettāni kasitvā ekaṃ vapitvā bahudhaññaṃ adhigatassa avāpitakhettato
aladdhaṃ sandhāya "bahuṃ me dhaññaṃ naṭṭhan"ti vadanto aladdhameva "naṭṭhan"ti
vadati, evamidhāpi appaṭividitāya 3- susammuṭṭhā nāma. Asammuṭṭhāti paññāya
paṭividdhabhāveneva amuṭṭhā. 4- Sesaṃ purimasadisamevāti.
                      Susammuṭṭhasuttavaṇṇanā niṭṭhitā.
                      ---------------------
                        9. Mānakāmasuttavaṇṇanā
       [9] Navame mānakāmassāti mānaṃ kāmentassa icchantassa. Damoti
evarūpassa puggalassa samādhipakkhiko damo natthīti vadati. "saccena danto damasā
upeto, vedantagū vusitabrahmacariyo"ti 5- ettha hi indriyasaṃvaro damoti vutto.
"yadi saccā damā cāgā, khantyā bhiyyodha vijjatī"ti 6- ettha paññā. "dānena
@Footnote: 1 i. bahussutā sutabuddhā nāma  2 cha.Ma., i. sunaṭṭhā  3 cha.Ma., i. appaṭividitāva
@4 cha.Ma., i. anaṭṭhā        5 saṃ. sagā. 15/195/201 sundarikasutta
@6 saṃ. sagā. 15/246/259 āḷavakasutta, khu.sutta. 25/191/370 āḷavakasutta



The Pali Atthakatha in Roman Character Volume 11 Page 25. http://84000.org/tipitaka/read/attha_page.php?book=11&page=25&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=638&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=638&pagebreak=1#p25


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]