ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 245.

Nāma lokasmiṃ soḷasa dhammā"ti vatvā te dhamme dassetuṃ imaṃ dhammadesanaṃ 1-
ārabhi. Tattha punappunaṃ ceva vapantīti ekasmiṃ sassavāre vuttaṃ. "alamettāvatā"ti
anosakkitvā aparāparesupi sassavāresu ca vapantiyeva. Punappunaṃ vassatīti na ekadivasaṃ
vassitvā tiṭṭhati, punappunaṃ divasesupi punappunaṃ saṃvaccharesupi vassatiyeva,
evaṃ janapadā iddhā honti. Etenupāyena sabbattha atthanayo 2- veditabbo.
        Yācakāti imasmiṃ pade satthā desanākusalatāya attānampi pakkhipitvā
dasseti. Khīraṇikāti khīrakārakā 3- godohakā. Na hi te ekavārameva thanaṃ
añchanti, punappunaṃ añchantā dhenuṃ duhantīti attho. Kilamati phandati cāti ayaṃ
satto tena iriyāpathena kilamati ceva phandati ca. Gabbhanti soṇasiṅgālādīnaṃpi
tiracchānagatānaṃ tiracchānagatānaṃ kucchiṃ. Sīvathikanti susānaṃ, mataṃ mataṃ sattaṃ tattha
punappunaṃ harantīti attho. Maggañca laddhā apunabbhavāyāti apunabbhavāya maggo
nāma nibbānaṃ, taṃ labhitvāti attho.
         Evaṃ vutteti evaṃ bhagavatā antaravīthiyaṃ ṭhatvāva soḷasa punappunadhamme 4-
desentena vutte. Etadavocāti desanāpariyosāne pasanno saddhiṃ
puttadāramittañātivaggena bhagavato pāde vanditvā etaṃ "abhikkantaṃ bho"tiādivacanaṃ
avoca. Dutiyaṃ.
                        3. Devahitasuttavaṇṇanā
       [199] Tatiye vātehīti udaravātehi. Bhagavato kira chabbassāni dukkarakārikaṃ
karontassa pasatapasatamuggayūsādīni 5- āhārayato dubbhojanena ceva dukkhaseyyāya ca
udaravāto kuppi 6- aparabhāge sambodhiṃ patvā paṇītabhojanaṃ bhuñjantassāpi
antarantarā so ābādho attānaṃ dassetiyeva. Taṃ sandhāyetaṃ vuttaṃ. Upaṭṭhāko
hotīti paṭhamabodhiyaṃ anibaddhupaṭṭhākakāle upaṭṭhāko hoti. Tasmiṃ kira kāle
satthu asītimahātheresu upaṭṭhāko abhūtapubbo nāma natthi. Nāgasumano 7- upavāṇo
sunakkhatto cundo samaṇuddeso sāgato bodhi meghiyoti ime pana pāliyaṃ
@Footnote: 1 cha.Ma. desanaṃ    2 cha.Ma. nayo    3 ka. khīrakāraṇā   4 Sī. soḷasavidhaṃ punapapunadhammaṃ
@5 cha.Ma. pasatamuggayūsādīni          6 ka. kampi       7 cha.Ma., i. nāgasamālo



The Pali Atthakatha in Roman Character Volume 11 Page 245. http://84000.org/tipitaka/read/attha_page.php?book=11&page=245&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=6358&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=6358&pagebreak=1#p245


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]