ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 244.

     Evaṃ bhagavā brāhmaṇassa arahattanikūṭena nibbānapariyosānaṃ katvā
desanaṃ niṭṭhāpesi. Tato brāhmaṇo gambhīratthaṃ desanaṃ sutvā "mama kasiphalaṃ
bhuñjitvā punadivaseyeva 1- chāto hoti, imassa pana kasī amatapphalā, tassa
phalaṃ bhuñjitvā sabbadukkhā pamuccatī"ti ñatvā pasanno pasannākāraṃ karonto
bhuñjatu bhavaṃ gotamotiādimāha. Taṃ sabbaṃ tato parañca vuttatthamevāti. Paṭhamaṃ.
                         2. Udayasuttavaṇṇanā
       [198] Dutiye odanena pūresīti attano atthāya sampāditena
sasūpabyañjanena 2- odanena pūretvā adāsi. Bhagavā kira paccūsasamaye lokaṃ
volokentova taṃ brāhmaṇaṃ disvā pātova sarīrapaṭijagganaṃ katvā gandhakuṭiṃ
pavisitvā dvāraṃ pidhāya nisinno tassa bhojanaṃ upasaṃhariyamānaṃ disvā ekakova
pattaṃ aṃsakūṭe laggetvā gandhakuṭito nikkhamma nagaradvāre pattaṃ nīharitvā
antonagaraṃ pavisitvā paṭipāṭiyā gacchanto brāhmaṇassa dvārakoṭṭhake aṭṭhāsi.
Brāhmaṇo bhagavantaṃ disvā attano sajjitaṃ bhojanaṃ adāsi. Taṃ sandhāyetaṃ vuttaṃ.
Dutiyampīti dutiyadivasepi. Tatiyampīti tatiyadivasepi. Tāni kira tīṇi divasāni
nirantaraṃ brāhmaṇassa gharadvāraṃ gacchantassa bhagavato antarā yo koci 3- uṭṭhāya
pattaṃ gahetuṃ samattho nāma nāhosi, mahājano olokentova aṭṭhāsi.
         Etadavocāti  brāhmaṇo tīṇi divasāni pattaṃ pūretvā dentopi na
saddhāya adāsi, "gharadvāraṃ āgantvā ṭhitassa pabbajitassa bhikkhāmattampi
adatvā bhuñjatī"ti upārambhabhayena adāsi. Dadanto ca dve divasāni datvā
kiñci avatvāva nivatto. Bhagavāpi kiñci avatvāva pakkanto. Tatiyadivase pana
adhivāsetuṃ asakkonto etaṃ "pakaṭṭhako"tiādivacanaṃ avoca. Bhagavāpi  etaṃ  vacanaṃ
nicchārāpanatthameva yāva tatiyaṃ agamāsi. Tattha pakaṭṭhakoti rasagiddho.
        Punappunaṃ ceva vapanti bījanti satthā brāhmaṇassa vacanaṃ sutvā
"brāhmaṇa tvaṃ tīṇi divasāni piṇḍapātaṃ datvā osakkasi, punappunaṃ kātabbā
@Footnote: 1 cha.Ma. punapi divaseyeva      2 cha.Ma., i. sūpabyañjanena     3 cha.Ma. añño koci



The Pali Atthakatha in Roman Character Volume 11 Page 244. http://84000.org/tipitaka/read/attha_page.php?book=11&page=244&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=6333&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=6333&pagebreak=1#p244


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]