ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 22.

       Jarūpanītassāti jaraṃ upagatassa, jarāya vā maraṇasantikaṃ upanītassa. Na
santi tāṇāti tāṇaṃ leṇaṃ saraṇaṃ bhavituṃ samatthā nāma keci 1- natthi. Etaṃ bhayanti
etaṃ jīvitindriyassa maraṇūpagamanaṃ, āyuparittatā, jarūpanītassa tāṇābhāvoti tividhaṃ
bhayaṃ bhayavatthu bhayakāraṇanti attho. Puññāni kayirātha sukhāvahānīti viññū puriso
sukhāvahāni sukhadāyakāni puññāni kareyya. Iti devatā rūpāvacarajjhānaṃ sandhāya
pubbacetanaṃ muñcanacetanañca aparacetanañca 2- gahetvā bahuvacanavasena "puññānī"ti
āha, jhānassādaṃ jhānanikantiṃ jhānasukhañca gahetvā "sukhāvahānī"ti āha.
Tassā kira devatāya sayaṃ dīghāyukaṭṭhāne brahmaloke nibbattato 3-  heṭṭhā
kāmāvacaradevesu parittāyukaṭṭhāne cavamāne ca upapajjamāne ca thullaphusitake
vuṭṭhipātasadise satte disvā etadahosi "aho vatime sattā jhānaṃ bhāvetvā
aparihīnajjhānā kālaṃ katvā brahmaloke ekakappadvekappacatukappaaṭṭhakappa-
soḷasakappadvattiṃsakappacatusaṭṭhikappappamāṇaṃ addhānaṃ tiṭṭheyyun"ti. Tasmā evamāha.
       Atha bhagavā "ayaṃ ca devatā aniyyānikaṃ  vaṭṭakathaṃ kathetī"ti vivaṭṭamassā
dassento dutiyaṃ gāthamāha. Tattha lokāmisanti dve lokāmisā pariyāyena ca
nippariyāyena ca. Pariyāyena tebhūmikavaṭṭaṃ lokāmisaṃ, nippariyāyena cattāro paccayā.
Idha pariyāyalokāmisaṃ adhippetaṃ. Nippariyāyalokāmisaṃpi vaṭṭatiyeva. Santipekkhoti
nibbānasaṅkhātaṃ accantasantiṃ pekkhanto icchanto patthayantoti.
                       Upanīyasuttavaṇṇanā niṭṭhitā.
                       -------------------
                        4. Accentisuttavaṇṇanā
       [4] Catutthe accentīti atikkamanti. Kālāti purebhattakālādayo kālā.
Tarayanti rattiyoti rattiyo atikkamamānā puggalaṃ maraṇūpagamanāya tarayanti
sīghaṃ sīghaṃ gamayanti. Vayoguṇāti paṭhamamajjhimapacchimavayānaṃ guṇā, rāsayoti attho.
"anujānāmi bhikkhave ahatānaṃ vatthānaṃ diguṇaṃ saṅghāṭin"ti 4- ettha hi paṭalaṭṭho
@Footnote: 1 Sī., i. samattho nāma koci     2 cha.Ma., i. aparacetanaṃ muñcacetanañca
@3 cha.Ma., i. nibbattattā        4 vinaYu. mahā. 5/348/151 cīvarakkhandhaka



The Pali Atthakatha in Roman Character Volume 11 Page 22. http://84000.org/tipitaka/read/attha_page.php?book=11&page=22&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=558&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=558&pagebreak=1#p22


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]