ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 219.

                         7. Suddhikasuttavaṇṇanā
        [193] Sattame suddhikabhāradvājoti ayaṃpi bhāradvājova, suddhikapañhassa
pana pucchitattā saṅgītikārehi evaṃ vutto. Sīlavāpi tapokaranti sīlasampannopi
tapokammaṃ karonto. Vijjācaraṇasampannoti ettha vijjāti tayo vedā.
Caraṇanti gottacaraṇaṃ. So sujjhati na aññā itarā pajāti so tevijjo
brāhmaṇo sujjhati, ayaṃ pana añāṇamitapajā 1- na sujjhatīti vadati. Bahumpi palapaṃ
jappanti bahuṃpi  palapaṃ jappanto, "brāhmaṇova sujjhatī"ti evaṃ vacanasahassaṃpi
bhaṇantoti attho. Anto kasambūti anto kilesapūtisabhāvena pūtiko. Saṅkiliṭṭhoti
kiliṭṭhehi kāyakammādīhi samannāgato. Sattamaṃ.
                         8. Aggikasuttavaṇṇanā
        [194] Aṭṭhame aggikabhāradvājoti ayaṃpi bhāradvājo, aggiparicaraṇavasena
panassa saṅgītikārehi etaṃ nāmaṃ gahitaṃ. Sannihito hotīti saṃyojito hoti.
Aṭṭhāsīti kasmā tattha aṭṭhāsi? bhagavā kira paccūsasamaye lokaṃ olokento imaṃ
Brāhmaṇaṃ disvā cintesi  "ayaṃ brāhmaṇo evarūpaṃ aggapāyāsaṃ gahetvā
`mahābrahmānaṃ bhojemī'ti 2- aggimhi jhāpento    aphalaṃ karoti apāyamaggaṃ
okkamati, imaṃ laddhiṃ avissajjento apāyapūrakova bhavissati, gacchāmissa
dhammadesanāya micchādiṭṭhiṃ bhinditvā pabbājetvā cattāro magge ceva cattāri
ca phalāni demī"ti, tasmā pubbaṇhasamaye rājagahaṃ pavisitvā tattha aṭṭhāsi.
        Tīhi vijjāhīti tīhi vedehi. Jātimāti yāva sattamā pitāmahayugā
parisuddhāya jātiyā samannāgato. Sutavā bahūti bahū nānappakāre ganthe sutavā.
Somaṃ bhuñjeyyāti so te vijjo brāhmaṇo imaṃ pāyāsaṃ bhuñjituṃ yutto,
tumhākaṃ panesa pāyāso ayuttoti vadati.
       Vedīti pubbenivāsañāṇena jāni 3- paṭivijjhi. Saggāpāyanti dibbena
cakkhunā saggaṃpi apāyaṃpi passati. Jātikkhayanti arahattaṃ. Abhiññāvositoti
@Footnote: 1 cha.Ma., i. nāmikā  pajā, Ma. aññāṇamigā   2 Sī. bhojessāmīti, i. bhojessamīti
@3 Sī. jātiṃ



The Pali Atthakatha in Roman Character Volume 11 Page 219. http://84000.org/tipitaka/read/attha_page.php?book=11&page=219&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=5681&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=5681&pagebreak=1#p219


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]