ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 218.

                        3. Asurindakasuttavaṇṇanā
      [189] Tatiye asurindakabhāradvājoti akkosakabhāradvājassa kaniṭṭho.
Kupitoti teneva kāraṇena kuddho. Jayañcevassa taṃ hotīti asseva taṃ jayaṃ
hoti, so jayo hotīti attho. Katamassāti? yā titikkhā vijānato, sā 1-
adhivāsanāya guṇaṃ vijānantassa titikkhā adhivāsanā, ayaṃ tassa vijānatova jayo.
Bālo pana pharusaṃ bhaṇanto "mayhaṃ jayo"ti kevalaṃ jayaṃ maññati. Tatiyaṃ.
                        4. Bilaṅgikasuttavaṇṇanā
      [190] Catutthe bilaṅgikabhāradvājoti bhāradvājova so, nānappakāraṃ
pana suddhañca sambhārayuttañca kañjikaṃ kāretvā vikiṇāpento bahuddhanaṃ saṅgharīti 2-
"bilaṅgikabhāradvājo"ti tassa  saṅgītikārehi nāmaṃ gahitaṃ. Tuṇhībhūtoti "tayo me
jeṭṭhabhātaro iminā pabbājitā"ti ativiya kuddho kiñci vattuṃ asakkonto
tuṇhībhūto aṭṭhāsi. Gāthā pana devatāsaṃyutte kathitāva. Catutthaṃ.
                         5. Ahiṃsakasuttavaṇṇanā
       [191] Pañcame ahiṃsakabhāradvājoti ahiṃsakabhāradvājovesa, 3- ahiṃsakapañhaṃ
pana pucchi, tenassetaṃ saṅgītikārehi nāmaṃ gahitaṃ. Nāmena vā esa ahiṃsako,
gottena bhāradvājo. Ahiṃsakāhanti 4- ahiṃsako ahaṃ, iti me bhavaṃ gotamo
jānātūti āha. Tathā cassāti tathā ce assa, bhaveyyāsīti attho. Na hiṃsatīti
na viheṭheti na dukkhāpeti.  pañcamaṃ.
                         6. Jaṭāsuttavaṇṇanā
       [192] Chaṭṭhe jaṭābhāradvājoti bhāradvājoveso, 5- jaṭāpañhassa pana
pucchitattā saṅgītikārehi evaṃ vutto. Sesaṃ devatāsaṃyutte kathitameva. Chaṭṭhaṃ.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati     2 cha.Ma., i. saṅkharīti   3 cha.Ma., i. bhāradvājovesa
@4 Sī. ahiṃsakvāhanti            5 i. bhāradvājo vaso



The Pali Atthakatha in Roman Character Volume 11 Page 218. http://84000.org/tipitaka/read/attha_page.php?book=11&page=218&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=5658&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=5658&pagebreak=1#p218


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]