ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 213.

Bhavaṅgaṃ otiṇṇassa tattheva parinibbānaṃ jhānasamanantaraṃ nāma, catutthajjhānā
vuṭṭhahitvā puna jhānaṅgāni paccavekkhitvā bhavaṅgaṃ otiṇṇassa tattheva parinibbānaṃ
paccavekkhaṇasamanantaraṃ nāma, imāni dvepi samanantarāneva. Bhagavā pana jhānaṃ
samāpajjitvā jhānā vuṭṭhāya jhānaṅgāni paccavekkhitvā bhavaṅgacittena abyākatena
dukkhasaccena parinibbāyi. Ye keci 1- buddhā vā paccekabuddhā vā ariyasāvakā vā
antamaso kunthakipillikaṃ upādāya sabbe bhavaṅgacitteneva abyākatena dukkhasaccena
kālaṃ karonti.
          Bhūtāti  sattā. Appaṭipuggaloti paṭibhāgapuggalavirahito. Balappattoti
dasavidhañāṇabalappatto. Uppādavayadhamminoti uppādavayasabhāvā. 2- Tesaṃ vūpasamo
sukhoti tesaṃ saṅkhārānaṃ vūpasamasaṅkhātaṃ nibbānameva sukhanti attho. 2- Tadāsīti
"saha parinibbānā mahābhūmicālo ahosī"ti evaṃ mahāparinibbāne 3- vuttabhūmicālaṃ
sandhāyāha. So hi lomahaṃsanako ca bhiṃsanako ca āsi. Sabbākāravarūpeteti
sabbavarakāraṇūpete 4- nāhu assāsapassāsoti na jāto assāsapassāso.
Anejoti taṇhāsaṅkhātāya ejāya abhāvena anejo. Santimārabbhāti anupādisesaṃ
nibbānaṃ paṭicca sandhāya. Cakkhumāti pañcahi cakkhūhi cakkhumā. Parinibbutoti
khandhaparinibbānena parinibbuto. Asallīnenāti alīnena 5- asaṅkuṭitena *-
suvikasiteneva cittena. Vedanaṃ ajjhavāsayīti vedanaṃ adhivāsesi, na vedanānuvattī
hutvā ito cito ca samparivatti. Vimokkhoti kenaci dhammena anāvaraṇavimokkho
sabbaso apaññattibhāvūpagamo pajjotanibbānasadiso jātoti. Pañcamaṃ.
                           Dutiyo vaggo.
                           -----------
@Footnote: 1 cha.Ma., i. ye hi keci
@2-2 cha.Ma., i. tesaṃ vūpasamoti tesaṃ saṅkhārānaṃ vūpasamo. sukhoti asaṅkhataṃ nibbānameva
@sukhanti attho  3 dī. mahā. 10/220/136 mahāparinibbānasutata
@4 cha.Ma. sabbākāravaraguṇūpetā, su.vi. A. 2/223/203 parinibbutakathāvaṇṇanā
@5 cha.Ma., i. analalīnena          * Sī. asaṃkucitena



The Pali Atthakatha in Roman Character Volume 11 Page 213. http://84000.org/tipitaka/read/attha_page.php?book=11&page=213&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=5526&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=5526&pagebreak=1#p213


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]