ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 210.

        Jātu me diṭṭhanti ekaṃsena mayā diṭṭhaṃ. Nayidaṃ itihītihanti  idaṃ
itiha itihāti na takkahetu vā nayahetu vā piṭakasampadānena vā ahaṃ vadāmi.
Ekasmiṃ brahmacariyasminti ekāya dhammadesanāya. Dhammadesanā hi idha
brahmacariyanti adhippetā. Maccuhāyinanti maraṇapariccāgīnaṃ khīṇāsavānaṃ.
        Dasā ca dasadhā dasāti ettha dasāti daseva, dasadhā dasāti sataṃ,
aññe ca dasuttarasekkhasataṃ passāmīti vadati. Sotaṃ samāpannāti maggasotaṃ
samāpannā. Atiracchānagāminoti desanāsīsametaṃ, 1- avinipātadhammāti attho. Saṅkhātuṃ
nopi sakkomīti musāvādabhayena ettakā nāma puññabhāgino sattāti gaṇetuṃ na
sakkomīti bahubrahmadesanaṃ sandhāya evamāha. Tatiyaṃ.
                        4. Aruṇavatīsuttavaṇṇanā
       [185] Catutthe abhibhūsambhavanti abhibhū ca sambhavo ca. Tesu abhibhūthero
sāriputtatthero viya paññāya aggo, sambhavatthero mahāmoggallāno viya
samādhinā aggo. Ujjhāyantīti avajjhāyanti, lāmakato vā cintenti. Khiyyantīti
kinnāmetaṃ kinnāmetanti aññamaññaṃ kathenti. Vipācentīti vitthārayanti 2-
punappunaṃ kathenti. Heṭṭhimena upaḍḍhakāyenāti nābhito paṭṭhāya heṭṭhimakāyena.
Pāliyaṃ ettakameva āgataṃ. Thero pana "pakativaṇṇaṃ vijahitvā nāgavaṇṇaṃ
gahetvā dasseti, supaṇṇavaṇṇaṃ gahetvā vā dassetī"tiādinā 3- nayena āgataṃ
anekappakāraṃ iddhivikubbanaṃ dassesi. Imā gāthāyo abhāsīti thero kira cintesi
"kathaṃ desitā nu kho dhammadesanā sabbesaṃ piyā assa manāpā"ti. Tato
āvajjento "sabbepi pāsaṇḍā sabbe devamanussā attano attano samaye
purisakāraṃ vaṇṇayissanti, 4- viriyassa avaṇṇavādī nāma natthi, viriyapaṭisaṃyuttaṃ
katvā desessāmi, evamayaṃ dhammadesanā sabbesaṃ piyā bhavissati manāpā"ti ñatvā
tīsu piṭakesu vicinitvā imā gāthā abhāsi.
@Footnote: 1 cha.Ma. desanāmattametaṃ            2 cha.Ma., i. vitthāyantā
@3 khu. paṭi. 31/686/596 iddhikathā    4 cha.Ma., i. vaṇṇayanti



The Pali Atthakatha in Roman Character Volume 11 Page 210. http://84000.org/tipitaka/read/attha_page.php?book=11&page=210&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=5449&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=5449&pagebreak=1#p210


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]