ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 209.

                        2. Devadattasuttavaṇṇanā
      [183] Dutiye acirapakkanteti saṃghaṃ bhinditvā nacirasseva veḷuvanato
gayāsīsaṃ gate. Assatarinti gadrabhassa vaḷavāya jātaṃ. Dutiyaṃ.
                           3. Andhakavindasuttavaṇṇanā
      [184] Tatiye andhakavindanti evaṃnāmakaṃ gāmaṃ. Upasaṅkamīti "satthā
idānipi viriyaṃ karoti padhānamanuyuñjati, gacchāmissa santike ṭhatvā sāsanānucchavikaṃ
viriyapaṭisaṃyuttaṃ gāthaṃ vakkhāmī"ti upasaṅkami.
         Pantānīti janataṃ atikkamitvā manussānaṃ anūpacāre ṭhitāni.
Saññojanavippamokkhāti tāni ca senāsanāni sevamāno na cīvarādīnaṃ atthāya seveyya,
athakho dasasaññojanavippamokkhatthāya careyya. Saṃghe vaseti tesu senāsanesu ratiṃ
alabhanto upaṭṭhākādīnaṃ cittānurakkhanatthaṃ gadrabhapiṭṭhe rajaṃ viya uppatanto
araññe avasitvā 1- saṃghamajjhe vaseyya. Rakkhittato satimāti tattha ca vasanto
sagavacaṇḍo goṇo viya sabrahmacārino avijjhanto aghaṭento rakkhitatto
satipaṭṭhānaparāyano hutvā vaseyya.
       Idāni saṃghe vasamānassa bhikkhuno bhikkhācāravattaṃ ācikkhanto
kulākulantiādimāha. Tattha piṇḍikāya carantoti piṇḍatthāya caramāno. Sevetha pantāni
sayanāsanānīti saṃghamajjhaṃ otaritvā vasamānopi dhurapariveṇe tālanāḷikeraādīni
ropetvā upaṭṭhākādisaṃsaṭṭho na vaseyya, cittakallataṃ pana janetvā cittaṃ
hāsetvā tosetvā puna pantasenāsaneva vaseyyāti araññasseva vaṇṇaṃ katheti.
Bhayāti vaṭṭabhayato. Abhayeti nibbāne. Vimuttoti adhimutto hutvā vaseyya.
        Yattha bheravāti yasmiṃ ṭhāne bhayajanakā saviññāṇakā sīhabyagghādayo, aviññāṇakā
rattibhāge khāṇuvalliādayo bahū atthi. Siriṃsapāti 2- dīghajātikādisiriṃsapā.
Nisīdi tattha bhikkhūti tādise ṭhāne bhikkhu nisinno. Iminā idaṃ dīpeti bhagavā:-
yathā tumhe etarahi tatraṭṭhakabheravārammaṇāni ceva siriṃsape ca vijjunicchāranādīni
ca amanasikatvā nisinnā, evameva padhānamanuyuttā bhikkhū nisīdantīti.
@Footnote: 1 cha.Ma. acaritvā   2 cha.Ma. sarīsapāti, evamuparipi



The Pali Atthakatha in Roman Character Volume 11 Page 209. http://84000.org/tipitaka/read/attha_page.php?book=11&page=209&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=5423&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=5423&pagebreak=1#p209


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]