ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 208.

        Vassagaṇanāpi panettha evaṃ veditabbā:- yatheva hi sataṃ satasahassānaṃ 1-
koṭi hoti, evaṃ sataṃ  satasahassakoṭiyo pakoṭi nāma hoti, sataṃ satasahassapakoṭiyo
koṭippakoṭi nāma, sataṃ satasahassakoṭippakoṭiyo nahutaṃ, sataṃ satasahassanahutāni
ninnahutaṃ, sataṃ satasahassaninnahutāni ekaṃ abbudaṃ, tato vīsatiguṇaṃ nirabbudaṃ.
Eseva nayo sabbatthāti. Dasamaṃ.
                           Paṭhamo vaggo.
                            ---------
                            2. Dutiyavagga
                       1. Sanaṅkumārasuttavaṇṇanā
      [182] Dutiyavaggassa paṭhame sappinītīreti sappinīnāmikāya nadiyā tīre.
Sanaṅkumāroti so kira pañcasikhakumārakakāle jhānaṃ  bhāvetvā brahmaloke
nibbatto kumārakavaṇṇeneva vicarati, tena naṃ "kumāro"ti sañjānanti,
porāṇakattā pana "sanaṅkumāro"ti vuccati. Janetasminti janitasmiṃ, 2- pajāyāti
attho. Ye gottapaṭisārinoti ye janetasmiṃ gottaṃ paṭisaranti, tesu loke
gottapaṭisārīsu khattayo seṭṭho. Vijjācaraṇasampannoti bhayabheravasuttapariyāyena 3-
pubbenivāsādīhi vā tīhi, ambaṭṭhasuttapariyāyena 4- vipassanāñāṇaṃ manomayiddhi cha
abhiññāyoti imāhi vā aṭṭhahi vijjāhi, sīlesu paripūrakāritā indriyesu
guttadvāratā bhojane mattaññutā jāgariyānuyogo satta saddhammā cattāri
rūpāvacarajjhānānīti evaṃ paṇṇarasadhammabhedena caraṇena ca samannāgato. So
seṭṭho devamānuseti so khīṇāsavabrāhmaṇo  devesu ca manussesu ca seṭṭho
uttamoti. Paṭhamaṃ.
@Footnote: 1 cha.Ma., i. satasahassāni       2  i. janatasmiṃ
@3 Ma. mū. 12/52/29          4 dī.Sī. 9/278 ādi/98



The Pali Atthakatha in Roman Character Volume 11 Page 208. http://84000.org/tipitaka/read/attha_page.php?book=11&page=208&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=5400&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=5400&pagebreak=1#p208


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]