ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Page 205.

       Sabbassāpi sahāpi attanāti sabbena sakenapi attanāpi saddhiṃ yo
akkhesu dhanaparājayo nāma, ayaṃ appamattako aparādho. Yo sugatesūti yo
pana samaggatesu puggalesu cittaṃ padūsaye, 1- ayaṃ cittapadosova tato kalito
mahantataro 2- kali.
        Idāni tassa mahantatarabhāvaṃ dassento sataṃ sahassānantiādimāha. Tattha
sataṃ sahassānanti nirabbudagaṇanāya satasahassaṃ. Chattiṃsatīti aparāni chattiṃsati
nirabbudāni. Pañca cāti abbudagaṇanāya ca 3- pañca abbudāni. Yamariye garahīti
yaṃ ariye garahanto nirayaṃ upapajjati, tattha ettakaṃ āyuppamāṇanti. Navamaṃ.
                       10. Kokālikasuttavaṇṇanā
        [181] Dasame kokāliko bhikkhu yena bhagavā tenupasaṅkamīti ko ayaṃ
kokāliko, kasmā ca upasaṅkami? ayaṃ kira kokālikaraṭṭhe kokālike  nagare
kokālikaseṭṭhissa putto  pabbajitvā pitarā kārāpite vihāre paṭivasati
cūḷakokālikoti nāmena, na devadattassa sisso. Sopi 4- brāhmaṇaputto
mahākokāliko nāma. Bhagavati pana sāvatthiyaṃ viharante dve aggasāvakā
pañcamattehi  bhikkhusatehi saddhiṃ janapadacārikañcaramānā upakaṭṭhāya vassūpanāyikāya
vivekāvāsaṃ vasitukāmā te bhikkhū uyyojetvā attano pattacīvaramādāya tasmiṃ
janapade taṃ nagaraṃ patvā taṃ vihāraṃ agamaṃsu. Tattha ca 5- nesaṃ kokāliko vattaṃ
dassesi. Te tena saddhiṃ sammoditvā "āvuso mayaṃ idha temāsaṃ vasissāma, mā
kassaci ārocesī"ti 6- paṭiññaṃ gahetvā vasiṃsu. Vasitvā pavāraṇādivase pavāretvā
"gacchāma mayaṃ āvuso"ti kokālikaṃ āpucchiṃsu. Kokāliko "ajjekadivasaṃ āvuso
vasitvā sve gamissathā"ti vatvā dutiyadivase nagaraṃ pavisitvā manusse āmantesi
"āvuso tumhe aggasāvake idhāgantvā vasamānepi na jānātha, na koci 7-
paccayenāpi nimantetī"ti. Nagaravāsino "kahaṃ bhante therā, kasmā no na
@Footnote: 1 cha.Ma. padusseyya, i. padūseyya   2 Ma. mahattataro    3 cha.Ma. ca-saddo na dissati
@4 cha.Ma. so hi               5 cha.Ma. ca-saddo na dissati
@6 cha.Ma. ārocehīti          7 cha.Ma. na ne koci



The Pali Atthakatha in Roman Character Volume 11 Page 205. http://84000.org/tipitaka/read/attha_page.php?book=11&page=205&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=5321&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=5321&pagebreak=1#p205


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]